हिमाचलवार्ताः-कङ्गनया समाजसेवा शिक्षितव्या भविष्यति, शान्ताकुमारस्य सांसदं प्रति परामर्श:
हिमसंस्कृतवार्ता:- पालमपुरम्। पूर्वमुख्यमन्त्री पूर्वकेन्द्रीयमन्त्री च शान्ताकुमारः अवदत् यत् मण्ड्यां बहवः जनाः स्वपरिवारेण सह मलिनतायां वाहिताः, ये जीविताः ते निराशाः असहायरूपेण भ्रमन्ति। सः प्रसन्नतां प्रकटितवान् यत् राज्यं केन्द्रसर्वकारं च केचन जनाः च आश्रयकार्य्ये साहाय्यं कुर्वन्ति, परन्तु कङ्गनारणौत इत्यादयः केचन नेतारः धनिनः च अद्यापि आश्रयकोषाय किमपि साहाय्यं न दत्तवन्तः इति अतीव आश्चर्यम्। कङ्गना रणौत राज्यस्य एतादृशी समर्था वीरपुत्री अस्ति, या सरलग्रामात् परिवारात् च बहिः आगत्य भारतस्य चलच्चित्रजगति महतीं ख्यातिम् अर्जितवती अस्ति। तेन एव सामर्थ्येन परिश्रमेण च सा राजनीतिषु अपि स्वनामकरणं कर्तुं शक्नोति। इदानीं सा राजनीतिक्षेत्रे आगता, तया समाजसेवायाः सर्वे विषया: ज्ञातव्या: भविष्यन्ति। सः कङ्गना रणौत इत्यस्याः आग्रहं कृतवान् यत् सः तत्क्षणमेव स्वपक्षतः महत्धनम् आश्रयकोषाय दानं करोतु, तदनन्तरं च चलच्चित्रजगतः स्वस्य कोट्याधिपतिमित्रेभ्यः धनं संग्रह्य आश्रयकोषे योगदानं दातुम् प्रेरयतु। राज्यसभा सहितं राज्ये षट् सांसदाः सन्ति। तेषां सांसदनिधिः अपि ३० कोटिः अस्ति। आशास्ति यत् एतत् धनम् आश्रयकार्य्ये अपि उपयुज्यते। सः अवदत् यत् सौभाग्येन उत्तरभारतस्य पञ्चसु समृद्धेषु राज्येषु हिमाचलप्रदेशः अन्यतमः अस्ति। यदि कर्मचारी, अधिकारिणः, नेतारः अन्ये च समृद्धाः जनाः आश्रयकोषे धनदानं कुर्वन्ति तर्हि आश्रयकोषे कोटिरूप्यकाणि सङ्गृह्यन्ते। एतादृश्यां घोरविपत्तौ सम्पूर्णसमाजस्य एकीकृत्य सर्वप्रयत्नाः करणीयाः भविष्यन्ति। अद्यत्वे आपदापीडितानां साहाय्यं करणं ईश्वरस्य यथार्थपूजा अस्ति।
Parakh Survey: हिमाचलप्रदेशस्य बालकाः गणिते दुर्बलाः, धनस्य गणनामपि कर्तुम् असमर्थाः अभवन्
हिमसंस्कृतवार्ता:- शिमला। परखसर्वेक्षणे २०२५ तमे वर्षे तृतीय- षष्ठ- नवम- वर्गस्य ७० प्रतिशतं छात्राः गणितशास्त्रे दुर्बलाः इति ज्ञाता:। अस्मिन् तृतीय- षष्ठी- कक्षयो: छात्राः अपि मूलभूतगणनासु दुर्बलाः भवन्ति। ते गणितस्य मूलप्रश्नानाम् अपि उत्तरं दातुं न शक्नुवन्ति। एतत् परखसर्वेक्षणस्य प्रतिवेदने प्रकाशितम्। सर्वेक्षणप्रतिवेदनस्य आधारेण जिला हमीरपुरं प्रथमस्थाने अस्ति। उच्चप्राथमिकस्तरस्य अर्थात् षष्ठीतः नवमीवर्गस्य बालकानां प्रदर्शनमपि चिन्ताजनकम् अस्ति। अत्र केवलं ४२ प्रतिशतं बालकाः गणितस्य मूलभूतप्रवीणतां प्राप्तुं समर्थाः अभवन्। अधिकांशबालानां बीजगणितस्य ज्ञानमपि नास्ति। सूचनानुसारं तृतीयवर्गस्य प्रतिवेदने जिला हमीरपुरं, लाहौल-स्पीति:, सिरमौर: च उदित (प्रथम) वर्गे सन्ति। कांगड़ा उदिते (द्वितीयं), सोलनं, चम्बा, किन्नौर:, कुल्लू:, ऊना उन्नतं (तृतीये) तथा बिलासपुरं, मण्डी, शिमला उद्भव (चतुर्थे) स्थाने सन्ति। षष्ठी कक्षायां शिमलामण्डलं प्रथमस्थाने, हमीरपुरं, काङ्गड़ा, सिरमौरं द्वितीये, चम्बा, सोलनम्, कांगड़ा, कुल्लू तृतीये तथा बिलासपुरं, मण्डी, ऊना तृतीये स्थाने सन्ति। नवमीकक्षायां हमीरपुरं प्रथमस्थाने, चम्बा, शिमला, ऊना द्वितीयस्थाने, बिलासपुरं, कांगड़ा, सिरमौर:, सोलनं तृतीयस्थाने तथा किन्नौर:, कुल्लू, मण्डी तृतीयस्थाने सन्ति।परखशिक्षा सर्वेक्षणस्य जिला समन्वयिका बबिताठाकुर इत्यनया उक्तं यत् सर्वेक्षणप्रतिवेदनानुसारं गणितविषये बालकाः दुर्बलाः ज्ञाताः सन्ति। एतस्य उन्नयनार्थं अधुना छात्राणां कृते विशेषप्रशिक्षणं भविष्यति। अनेन परिष्कार: भविष्यति। सा अवदत् यत् सर्वेक्षणप्रतिवेदने बालिकाछात्राः उत्तमं प्रदर्शनं कृतवत्य:।
IRCTC इति दक्षिणभारतस्य तीर्थस्थलानां भ्रमणं कारयिष्यति, विशेषपुटकं विमोचितम्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।भारतगौरव-विशेषपर्यटनरेलयानम् दक्षिणभारतस्य प्रमुखतीर्थस्थलानां भ्रमणार्थं रेलवेपर्यटनशाखायाः IRCTC इत्यनेन २८ जुलै दिनाङ्के पठानकोटकैन्ट्-स्थानकात् ध्वजारोहिता भविष्यति। यात्रा १३ दिवसानां १२ रात्रिणां च भविष्यति, यस्मिन् भक्ताः तिरुपति, रामेश्वरम्, मदुरै, कन्याकुमारी, मल्लिकार्जुनं च द्रष्टुं शक्नुवन्ति।भारतगौरवविशेषपर्यटनरेलयानेन अर्थव्यवस्थावर्ग: (स्लीपर) – 30,135/- रुप्यकाणि प्रतिव्यक्ति:, मानकवर्ग: (3AC) – 43,370/- रुप्यकाणि प्रतिव्यक्ति: तथा विश्रामवर्ग (2AC) – 57,470/- रुप्यकाणि प्रतिव्यक्ति: भाटकं निर्धारितमस्ति। अस्मिन् भ्रमणसङ्केते रेलयानस्य यात्रापत्रं, त्रीणि भोजनानि, एसी/गैर-एसी बसयानैः स्थानीययात्रा, निवासः, यात्रासुरक्षा, पैरामेडिकल तथा भ्रमण-अनुरक्षण-कर्मचारिणां सुविधाः सन्ति एतस्मिन् रेलयाने यात्रिकाः जालन्धर-नगरम्, लुधियाना, चण्डीगढ-अम्बाला-कैन्ट्, कुरुक्षेत्रम्, करनाल्, पानीपत-सोनीपत्, हजरत-निजामुद्दीन, मथुरा, आगरा-कैन्ट्, ग्वालियर इत्यादिभ्यः प्रमुखेभ्यः स्थानेभ्यः आरोहणावरोहणं च कर्तुं शक्नुवन्ति।
आरक्षणतालिकां स्थगयितुं विवाद:, राज्यनिर्वाचनायोगः उपायुक्तान् कार्यविधिं कर्तुं सचेतितवान्
हिमसंस्कृतवार्ता: – शिमला। हिमाचलराज्यनिर्वाचन-आयोगस्य सचिवेन प्रसारिते पत्रे उपायुक्तेभ्यः उक्तं यत् निर्वाचनार्थं उपायुक्तानां पर्यवेक्षणं नियन्त्रणं च राज्यनिर्वाचनायोगस्य समीपे अस्ति। अतः एते आदेशाः लघुतया न ग्रहीतव्याः। गुरुवासरे नगरविकासविभागस्य प्रधानसचिवः देवेशकुमारः अनुसूचितजाति, अनुसूचितजनजातिः अन्यपृष्ठवर्गसमुदायस्य मतदातॄणां वास्तविकसङ्ख्यायाः विवरणानां उपलब्धतायाः कारणात् आरक्षणतालिकां स्थगयितुं उपायुक्तेभ्यः आदेशं प्रसारितवान् आसीत्। परन्तु राज्यनिर्वाचन-आयोगस्य अप्रसन्नतायाः अनन्तरं आदेशाः निवृत्ताः अभवन् ।राज्यनिर्वाचनआयोगेन निर्गतपत्रे उद्धृतं यत् हिमाचलप्रदेशनगरपालिकाधिनियम १९९४ इत्यस्य धारा २८१, हिमाचलप्रदेशनगरनिर्वाचननियम २०१५ इत्यस्य धारा ९,९ई तथा हिमाचलप्रदेशनगरपालिकानिर्वाचननियमा २०१२ इत्यस्य धारा ३२ इत्यस्य अन्तर्गतं उपायुक्तानां संचालनार्थं पर्यवेक्षणं नियन्त्रणं च निर्वाचनं पूर्णतया राज्यनिर्वाचन-आयोगस्य समीपे अस्ति। अतः निर्वाचन-आयोगः कठोरकार्याणि कर्तुं बाध्यः न भवेत्। निर्वाचन-आयोगेन निर्गतस्य अस्य पत्रस्य अनन्तरं सर्वेषां उपायुक्तानां १५ जुलैपर्यन्तं आरक्षणतालिकाया: निर्णयः करणीयः भविष्यति।