मण्डी थुनाग- मुख्यमंत्री विपक्षनेत्रा सह आश्रयपुनर्वासकार्यस्य समीक्षां कृतवान्, अधिकारिभ्यः च निर्देशान् दत्तवान्
हिमसंस्कृतवार्ता:- शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे सायं मण्डीमण्डलस्य थुनागस्य विश्रामगृहे विपक्षनेत्रा जयरामठाकुरेण सह गोष्ठीं कृत्वा आपदाग्रस्तसिराजक्षेत्रे क्षते: आश्रय- उद्धार- कार्यक्रमस्य प्रगतेः समीक्षां कृतवान्। मुख्यमन्त्री मार्गाणां पुनर्स्थापनस्य निर्देशं दत्तवान् तथा च बाधितजल- विद्युत्- आपूर्ति- योजनासु प्रभावितानां कृते तत्कालम् आश्रयं प्रदातुं शक्नोति। सः अवदत् यत् सः शीघ्रमेव दिल्लीनगरे केन्द्रीयमन्त्रिभिः सह मिलित्वा राज्याय विशेषाश्रयसंकुलं दातुं प्रार्थयिष्यति।मुख्यमंत्री सुक्खुः क्षतिग्रस्तमार्गाणां, सेतुनां, विद्युत्, जलपरियोजनानां कृते तत्कालं विस्तृतपरियोजनाप्रतिवेदनं (डीपीआर) निर्मातुं सम्बन्धितविभागेभ्यः निर्देशं दत्तवान्। सः अवदत् यत् ५६ किलोमीटरदीर्घस्य चैलचौक- जंजैहलीमार्गस्य सुदृढीकरणकार्यं केन्द्रीयमार्ग- अन्तर्निर्मितकोषस्य (सीआरआईएफ) अन्तर्गतं प्रस्तावितं भविष्यति। सः एकसप्ताहस्य अन्तः तस्य विस्तृतं परियोजनाप्रतिवेदनं निर्मातुं निर्देशं दत्तवान्।
विपक्षनेत्रा जयरामठाकुरेण सह समन्वयं कृत्वा अन्तरविभागीयसहकार्यद्वारा प्रमुखयोजनानां पुनर्स्थापनार्थं आश्रयकार्यं शीघ्रं कर्तुम् अधिकारिभ्यः अपि निर्देशं दत्तवान्। सः अवदत् यत् विशालविनाशस्य अभावेऽपि ६० प्रतिशतं पेयजलयोजनानाम् अस्थायीरूपेण पुनर्स्थापनं कृतम्। मुख्यमन्त्री लोकनिर्माणविभागेन क्षेत्रे बेलीसेतुः, दोलासेतुः च निर्माय सम्पर्कं पुनः स्थापयितुं आह यस्य आवश्यकतानुसारं राज्यसर्वकारः पर्याप्तं धनं प्रदास्यति।
सुखविन्दरसिंहसुक्खुः, जयरामठाकुरः च अस्याम् आपदि भूमिं त्यक्तवन्तः परिवाराः पुनर्वासस्य विषये चर्चां कृतवन्तौ। जयरामठाकुरः अवदत् यत् मेघविस्फोटस्य घटनाभिः क्षेत्रे विशालः विनाशः जातः, मानसूनस्य अनन्तरं शीघ्रमेव शिशिरस्य आरम्भः भविष्यति। एतादृशे सति सर्वं नष्टानां पुनर्वासस्य प्राधान्यं दातव्यम्। मुख्यमन्त्री मण्डीजनपदस्य उपायुक्ताय निर्देशं दत्तवान् यत् सः तत्क्षणमेव प्रभावितपरिवाराणाम् अस्थायीपुनर्वासार्थं सुरक्षितस्थानानां परिचयं करोतु, यत्र पूर्वनिर्मितगृहाणि निर्मातुं शक्यन्ते, तेभ्यः तत्कालं आश्रयः अपि दातुं शक्यते। उद्यानकार्यं कुर्वतां कृषकाणां हानिः मूल्याङ्कनं कर्तुम् अपि सः अधिकारिभ्यः निर्देशं दत्तवान्।
द्वितीयदिने अपि सिराजे एव स्थितवान् मुख्यमंत्री, आपदाप्रभावितजनान् अवदत् सर्वकारः विशेषाश्रयसंकुलं निर्गमिष्यति
हिमसंस्कृतवार्ता: – शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः गुरुवासरे मण्डीमण्डलस्य सिराजविधानसभाक्षेत्रस्य थुनाग, बगस्याड़, देजी ग्राम़, बाड़ा, स्यान्ज इत्येतेषां ग्रामाणाम् आपदाप्रभावितक्षेत्रेषु गुरुवासरे द्वितीयदिनस्य भ्रमणं कृतवान्। देजीग्रामे मेघविस्फोटकारणात् ११ जनाः अदृश्याः, बाड़ायां तु द्वौ जनाः मृतौ। स्यान्जग्रामे चत्वारः जनाः मृताः, पञ्च जनाः अद्यापि अदृश्याः सन्ति। मुख्यमन्त्री सर्वेषां मृतानां प्राणानां शान्तिं प्रार्थयन् शोकग्रस्तपरिवारैः सह शोकं प्रकटितवान्।पखरैरपञ्चायतगृहे आपदाप्रभाविताः जनाः मुख्यमन्त्रिणम् अवदन् यत् द्विशतवर्षेभ्यः अपि एतादृशी आपदा न आगता इति। परन्तु अस्मिन् समये आपदि बहवः मेघाः विस्फोटिताः, बहु जलं एकत्र आगत्य जनाः अतीव कष्टेन स्वप्राणान् रक्षितुं पलायिताः। मुख्यमन्त्री राजस्वाधिकारिभ्यः तत्क्षणमेव सर्वविधहानिमूल्यांकनं कर्तुं निर्देशं दत्तवान्। सः अवदत् यत् येषु गृहेषु मलिनावशेष: पूरितः अस्ति अथवा बृहत्शिलाभिः आहतः अस्ति अथवा येषु अधुना निवासार्थम् असुरक्षिताः सन्ति, तानि पूर्णतया क्षतिग्रस्तगृहवर्गे स्थापनीयानि येन प्रभाविताः जनाः अधिकतमं क्षतिपूर्तिं प्राप्नुयुः। सः प्रभावितपरिवाराणाम् कृते आश्वासनं दत्तवान् यत् तेषां क्षतिग्रस्तवस्तूनाम् पशुपालनानां च क्षतिपूर्तिः सर्वकारः करिष्यति। मुख्यमन्त्री राजस्वाधिकारिभ्यः पुष्पकृषकाणां, सेबवृक्षाणां च क्षतिं मूल्याङ्कनं कर्तुम् अपि निर्देशं दत्तवान्।
प्रभावितान् प्रोत्साहयन् सः अवदत् यत्, “अस्मिन् दुःखद-आपद-समये अहं भवद्भिः सह तिष्ठामि तथा च राज्यसर्वकारः भवद्भ्यः पुनर्वासार्थं मन्त्रिमण्डलेन सह परामर्शं कृत्वा विशेषाश्रय-सङ्कुलं निर्गमिष्यति। आपदा महती अस्ति, पुनर्वासार्थं समयः भवति परन्तु यत्किमपि धनम् आवश्यकं भवति तत् राज्यसर्वकारः भवतः पूर्णतया साहाय्यं करिष्यति।
बाड़ायां मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः प्रभावितस्य आपद: पुनर्स्थापनार्थम् एकवारं नीतिम् आनेतुं विचारयिष्यति। यतो हि राज्ये ६८ प्रतिशतं भूमिः वनभूमिः अस्ति, अतः एतत् प्रकरणं केन्द्रसर्वकाराय अनुमतिं प्राप्तुं प्रेषितं भविष्यति। मण्डीमण्डलस्य सुन्दरनगरे थुनागस्य वानिकी-उद्यान-महाविद्यालयस्य कक्षाः अस्थायीरूपेण चालिताः भविष्यन्ति येन छात्राणां अध्ययनं प्रभावितं न भवति।मुख्यमंत्री सुक्खुः अवदत् यत् मण्डीमण्डले विशेषतः सिराजक्षेत्रे मेघविस्फोटस्य कारणेन बहु दुःखं जातम्। सः तत्कालं प्रभावेण आश्रम-उद्धार-कार्यक्रमाय ७ कोटिरूप्यकाणि मुक्तवान् अस्ति। द्विकोटिरूप्यकाणि पूर्वमेव प्रदत्तानि सन्ति अधुना लोकनिर्माणविभागाय जलशक्तिविभागाय च द्वि कोटिरूप्यकाणि, बीडीओ इत्यस्मै एककोटिरूप्यकाणि च प्रदास्यन्ते येन जीर्णोद्धारकार्यं शीघ्रं भवेत्। सः अवदत् यत् अहं स्वयमेव क्षतिं मूल्याङ्कयितुं आगतः अस्मि तथा च मया दृष्टं यत् फलोद्यानानां अपि बहु दुःखं जातम्। फलोद्यानानां सेबं विपणीं प्रति परिवहनार्थं राज्यसर्वकारः सर्वप्रयत्नाः कुर्वन् अस्ति। मुख्यमार्गाः उद्घाटिताः अधुना ग्रामस्य संयोजकमार्गाणां उद्घाटनस्य कार्यं युद्धपदे प्रचलति। सः अवदत् यत् चिन्ता अस्ति यत् वर्षा-ऋतुः अधुना एव आरब्धः। थुनागविश्रामगृहे आपदाग्रस्तजनानाम् सहायतां कुर्वन्तः एनसीसी-छात्राः मुख्यमन्त्रिणः अपि मिलितवन्तः। मुख्यमन्त्री तेषां सेवाभावनायाः प्रशंसाम् अकरोत्। विद्यालयस्य बालिकाः तस्मै विद्यालयस्य क्षतिविषये सूचितवन्तः। मुख्यमन्त्री प्रतिज्ञां कृतवान् यत् राज्यसर्वकारः थुनागे सीबीएसई-आधारितं विद्यालयं उद्घाटयिष्यति। मुख्यमन्त्री आश्रय-उद्धार-कार्यक्रमेषु संलग्नानाम् एसडीआरएफ-सैनिकानाम् अपि प्रोत्साहनं कृत्वा तेषां कार्यस्य प्रशंसाम् अकरोत्। भारतीयसेनायाः ब्रिगेडियर यजुवेन्द्रसिंहः थुनागे क्रियमाणस्य आश्रयकार्यस्य विषये मुख्यमन्त्रिणं सूचितवान्, भविष्यस्य रणनीत्याः विषये च चर्चां कृतवान्। सः अवदत् यत् सेनायाः २६ सैनिका: जनानां साहाय्यं कर्तुं प्रवृत्ताः सन्ति। मुख्यमन्त्री सेना, एनडीआरएफ, एसडीआरएफ, पुलिस, गृहरक्षक तथा च सर्वेषां स्वैच्छिकसंस्थानां सहायार्थं सर्वेषाम् आभारं प्रकटितवान्।
पर्यटनव्यापारः स्थगितः, मनाली-रोहताङ्ग-विद्युत्बससेवा स्थगिता, यात्रिकाः न प्राप्यन्ते
हिमसंस्कृतवार्ता: – कुल्लू:। कुल्लूमण्डले आरब्धवृष्ट्या पर्यटनव्यापारः अकालं स्थगितः अस्ति। मे-मासतः जुलै-मासपर्यन्तं यः पर्यटन-ऋतुः प्रचलति सः अस्मिन् समये एकमासम् अपि न गतवान् । एतेन न केवलं होटेल-उद्योगः अपितु हिमाचलपथपरिवहननिगम: अपि प्रभावितः अस्ति ।निगमेन यात्रिकाणां अभावात् मनालीतः रोहताङ्ग-दर्रा अटल-सुरङ्ग-रोहताङ्ग-मार्गेण गच्छन्ति बस-सेवा स्थगिता अस्ति। निगमः पञ्च विद्युत्बसयानानि चालयति स्म, परन्तु जुलैमासात् आरभ्य एकः अपि यात्रिकः न प्राप्नोति । २५ जून दिनाङ्के बञ्जारतः मनालीपर्यन्तं कुल्लू उपत्यकायां अटलसुरङ्गरोहताङ्गस्य दक्षिणद्वारस्य हिमदर्पणस्य समीपे मेघविस्फोटः अभवत् निगमेन चालिताः विद्युत्बसयानानि पर्यटकाः रोहताङ्ग-दर्रां गन्तुं अनुज्ञापत्रं प्राप्तुं उपद्रवात् मुक्तं कुर्वन्ति स्म । यतः एनजीटी इत्यनेन रोहताङ्ग-दर्रा-इत्यस्य कृते केवलं १२०० वाहनानां अनुमतिः दत्ता अस्ति, अस्य अपि अनुज्ञापत्रं प्राप्तुं अनिवार्यं कृतम् अस्ति । एचआरटीसी इत्यस्य विद्युत्बसयानेन पर्यटकाः गुलाबा, मढ़ी, ग्राम्फू, कोक्सर, अटल सुरङ्ग रोहताङ्ग, सोलाङ्गनाला च द्रष्टुं शक्नुवन्ति स्म।
HP Cloudburst : सिराजे लुप्तजनानाम् अन्वेषणं निरन्तरं वर्तते, अस्मिन् मानसूने अद्यावधि ८० जनानां प्राणाः नष्टाः
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी। एनडीआरएफ-कर्मचारिणः हिमाचलप्रदेशस्य सिराजे क्रमशः नवदिनानि यावत् लुप्तानां जनानां अन्वेषणं कुर्वन्ति । लुप्तानां जनानां अन्वेषणाय अपि ड्रोन्-यन्त्राणाम् उपयोगः क्रियते । यत्र स्वर्णसिंहस्य व्याप्तस्य शङ्का आसीत् तस्मिन् क्षेत्रे अधुना अन्वेषणकार्यक्रमः स्थगितः अस्ति। एनडीआरएफ-कर्मचारिणः देजीखड्ड-तटस्य पण्डोह-पर्यन्तं क्षेत्रे अन्वेषणं कुर्वन्ति स्म । उपायुक्तः तथा जिला-आपदा-प्रबन्धन- प्राधिकरणस्य अध्यक्षः अपूर्वदेवगनः सोमवासरे जंजेहलीनगरे विभिन्नविभागीयाधिकारिभिः सह गोष्ठीं कृत्वा क्षेत्रे प्रचलति आश्रय-पुनर्वास-अभियानस्य समीक्षां कृतवान्।
आपदाप्रभावितक्षेत्रेषु एतावता कृतप्रयत्नानाम् कृते सर्वान् सहकारिणः प्रोत्साहयति स्म तथा च प्रभावितानां कृते सर्वसम्भवम् आश्रयं दातुं अधिकारिभ्यः मार्गदर्शिकाः अपि दत्तवन्तः। जिला-आपदा- प्रबंधनप्राधिकरणं सिराज क्षेत्रस्य आपदाप्रभावित-ग्रामेषु युद्धपदे आश्रयसामग्र्या: वितरणं क्रियते। अस्मिन् विषये भारतीयवायुसेना अपि समर्थनं प्रददाति। सोमवासरे २४९ वितानानि, १७० कम्बलानि, दुग्धचूर्णपुटकं, पिष्टकानि, खाद्यपदार्थाः, मसालाः इत्यादयः प्रायः १३० पेटिका: हेलिकॉप्टरद्वारा जंजैहलीक्षेत्रं प्रति प्रेषिताः।
राज्ये अद्यापि २२७ मार्गाः अवरुद्धाः सन्ति, १७४ जलापूर्तियोजनाः स्थगिताः सन्ति
विगतदिनेषु मेघविस्फोटस्य, जलप्लावनस्य, भूस्खलनस्य च कारणेन मंगलवासरे प्रातः १०:०० वादनपर्यन्तं राज्ये २२७ मार्गाः अवरुद्धाः सन्ति। एतदतिरिक्तं १६३ विद्युत्परिवर्तकाः १७४ जलापूर्तियोजनाः च प्रभाविताः सन्ति । मण्डीमण्डले सर्वाधिकं १५३ मार्गाः स्थगिताः सन्ति । तेन सह १४० विद्युत्परिवर्तकाः १५८ जलापूर्तियोजनाः च स्थगिताः सन्ति । विशेषतः सिराजक्षेत्रस्य अनेकेषु ग्रामेषु जनाः गतनवदिनानि यावत् अन्धकारे एव जीवितुं बाध्यन्ते। परन्तु विद्युत्कर्मचारिणः युद्धपदे नियोजिताः सन्ति । सिरमौरे ३४, कुल्लूमण्डले २१ मार्गाः अवरुद्धाः सन्ति ।