मुख्यमन्त्री सुक्खुः राष्ट्रमण्डलसंसदीयसङ्घसम्मेलने हिमाचलस्य हितानां समर्थनम् अकरोत्
हिमसंस्कृतवार्ताः। मुख्यमन्त्री सुखविन्दरसिंह सुक्खुः राष्ट्रमण्डलसंसदीयसंघसम्मेलने हिमाचलप्रदेशस्य हितानां दृढतया समर्थनम् अकरोत्। पञ्जाब-हरियाणायां प्रवहन्ति अधिकांशः नद्यः हिमाचलतः आगच्छन्ति इति च अवदत्। हिमाचलः जलं स्वस्य सम्पत्तिं मन्यते । एतादृशे सति राज्येन तस्य लाभः प्राप्तव्यः। जलस्य दृष्ट्या वयं धनराज्यं स्मः, अस्य लाभः अपि अस्माभिः प्राप्तव्यः। हिमाचलस्य पर्वताः उत्तरभारतस्य स्वच्छवायुप्रदानार्थं फुफ्फुसरूपेण कार्यं कुर्वन्ति । अस्माकं वनावरणं २८ प्रतिशतं भवति, अस्माकं कृते अपि अस्य लाभः दातव्यः। उपनिर्वाचनानां समयः षड्मासानां स्थाने न्यूनातिन्यूनम् एकवर्षं भवतु इति अपि मुख्यमन्त्री लोकसभा अध्यक्षस्य ओम बिर्ला इत्यस्य समक्षं दृढतया अवदत्। पर्वतराज्यानां समर्थनं कुर्वन् मुख्यमन्त्री अवदत् यत् पर्वतराज्यानां कृते पृथक् नीतयः निर्मातव्याः इति। पर्वतक्षेत्राणां समीचीनविकासः समतलैः सह विलीनीकरणेन न सम्भवति । जीएसटी-कारणात् राज्यस्य हानिः अभवत् इति सः अवदत्। पूर्वं हिमाचलस्य चतुःसहस्रकोटिः प्राप्यते स्म, परन्तु अधुना द्विशतकोटिः अपि न प्राप्यते । सः अवदत् यत् पूर्वापेक्षया हिमाचलस्य जनसंख्या अपि न्यूनीभवति। एतादृशौ स्थितौ आगामिसमये अपि जीएसटी-लाभः न दृश्यते । मुख्यमन्त्री सम्मेलने राज्यसर्वकारस्य कल्याणकारीयोजनानां प्रमुखतया उल्लेखं कृतवान् । उल्लेखनीयं यत् राष्ट्रमण्डलसंसदीयसङ्घस्य भारतक्षेत्रस्य, अञ्चल-२ इत्यस्य वार्षिकसम्मेलनं धर्मशालायां तपोवननगरे स्थिते हिमाचलप्रदेशविधानसभासङ्केले सोमवासरे आरब्धम्। मुख्यमन्त्री सुखविन्दरसिंह सुखुः द्विदिवसीयसम्मेलने भागं ग्रहीतुं शिमलातः मार्गमार्गेण धर्मशालां प्राप्तवान् । विधानसभा परिसरं प्राप्ते संसदीयकार्यमन्त्री हर्षवर्धनचौहान, विधायकाः, विधानसभासचिवः च अधिकारिणः तस्य स्वागतं कृतवन्तः।
मुख्यमन्त्री सुक्खुः राष्ट्रमण्डलसंसदीयसङ्घसम्मेलने हिमाचलस्य हितानां समर्थनम् अकरोत्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment