६०० वर्षीया संस्था तस्य मृत्योः अनन्तरम् अपि निरन्तरं भविष्यति-आध्यात्मिकनेता दलाई लामा
हिमसंस्कृतवार्ताः। निर्वासितः तिब्बती आध्यात्मिकनेता दलाई लामा ६ जुलै दिनाङ्के ९० वर्षाणि पूर्णं करिष्यति। निर्वासितः तिब्बती आध्यात्मिकनेता दलाई लामा सोमवासरे स्वस्य ९० तमे जन्मदिनस्य प्रार्थनासमारोहे अद्यावधि सर्वाधिकं सशक्तं संकेतं दत्तवान् यत् ६०० वर्षीयः संस्था तस्य मृत्योः अनन्तरम् अपि निरन्तरं भविष्यति। दलाईलामा इत्यनेन दत्तस्य एतस्य संकेतस्य अनन्तरं अधुना सर्वेषां दृष्टिः अस्ति यत् सः कदा स्वस्य उत्तराधिकारीं घोषयिष्यति इति। दलाई लामा तस्य नाम न, किन्तु पदस्य , तस्य वास्तविकं नाम ल्हमो धोण्डुप् अस्ति। तस्मिन् एव काले तिब्बती-आध्यात्मिक-नेता दलाई-लामा-महोदयेन स्वसमर्थकान् विशेषतः तिब्बती-जनेभ्यः आश्वासनं दत्तं यत् तस्य स्वास्थ्यं अतीव उत्तमम् अस्ति, सः दीर्घकालं यावत् जीविष्यति इति। तिब्बतीनां सर्वोच्चधर्मनेता दलाई लामा मुख्यबौद्धमन्दिरस्य मैक्लोडगञ्जे स्वस्य दीर्घायुषः कृते आयोजितं प्रार्थनासभां सम्बोधितवान्। सः अवदत् यत् मम सम्पूर्णं जीवनं बौद्धधर्माय समर्पितं अस्ति तथा च भविष्ये अपि तया एव समर्पणस्य भावनायाः सह अहं बौद्धधर्मस्य प्रचारं प्रचारं च सहितं तिब्बतीसमुदायस्य जनहिताय कार्यं करिष्यामि। सोमवासरे मक्लेओड्गञ्जनगरस्य चुग्लाखाङ्गबौद्धमठे दलाईलामायाः दीर्घायुषः कृते विशेषप्रार्थनाः कृताः, धार्मिकनेतुः दीर्घायुषः, सुस्वास्थ्यस्य च प्रार्थना कृता। सः अवदत्, अहम् अधुना ९० वर्षीयः अस्मि, परन्तु शारीरिकरूपेण सुस्थः, कुशलः च अस्मि। विभिन्नप्रदेशेभ्यः पारम्परिकवेषधारिणः तिब्बतीजनाः बहुसंख्याकाः प्रार्थनासभायां उपस्थिताः भूत्वा दलाईलामायाः आशीर्वादं प्राप्तवन्तः धार्मिकनेता दलाईलामा इत्यस्य दीर्घायुषः कृते आयोजिते प्रार्थनासभायां भागं ग्रहीतुं देशविदेशेभ्यः नवसहस्राधिकाः अनुयायिनः मक्लेओड्गञ्जनगरस्य चुग्लाखाङ्गबौद्धमठसहितस्य नगरनिगमस्य पार्किङ्गस्थानं प्राप्तवन्तः।
आध्यात्मिकनेता दलाई लामा-६०० वर्षीया संस्था तस्य मृत्योः अनन्तरम् अपि निरन्तरं भविष्यति

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment