भूस्खलनप्रवणस्थलानि, जोखिमपूर्णक्षेत्राणि च प्रति न गच्छन्तु-मुख्यमन्त्री हिमाचलम्
हिमाचलप्रदेशे वृष्टेः निरन्तरक्षतिविषये अपि सर्वकारस्य चिन्ता वर्तते। प्रतिवर्षं प्राकृतिकविपदानां कारणेन राज्यस्य महती हानिः भवति, अयं मानसूनः अपि अत्र क्षतिं कर्तुं आरब्धवान् अस्ति । मुख्यमन्त्री सुखविन्दरसिंह सुखुः अस्य विषये गभीरा चिन्ताम् अव्यक्तवान्। नद्यः, धाराः, भूस्खलनप्रवणस्थलानि, जोखिमपूर्णक्षेत्राणि च प्रति न गच्छन्तु इति जनसामान्यं प्रति सीएमः आह्वानं कृतवान् अस्ति। प्रशासनेन निर्गतमार्गदर्शिकानां पूर्णसावधानीपूर्वकं उत्तरदायित्वस्य च अनुसरणं कुर्वन्तु। प्रभावितक्षेत्रेषु युद्धपदे राहत-उद्धार-कार्यक्रमाः प्रचलन्ति । सः सर्वेषां मण्डलानां प्रशासनिकाधिकारिभिः सह नित्यं सम्पर्कं कुर्वन् अस्ति तथा च स्थितिः निरन्तरं निरीक्षिता अस्ति। भवद्भ्यः कथयामः यत् मुख्यमन्त्री सोमवासरे प्रातःकाले शिमलातः धर्मशालानगरं मार्गमार्गेण गतः तत्रैव सः सर्वेषां मण्डलानां अधिकारिभिः सह सम्पर्कं कृतवान्। सर्वेषु मण्डलेषु क्षतिः भवति इति मुख्यमन्त्री वृत्तान्तं कृतवान् ।
भूस्खलनप्रवणस्थलानि, जोखिमपूर्णक्षेत्राणि च प्रति न गच्छन्तु-मुख्यमन्त्री हिमाचलम्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment