KKSU Ramtek – राष्ट्रियशिक्षानीतेः ( NEP 2020 ) आत्मा अस्ति ‘भारतीयता’ – आचार्यशङ्करानन्दः
कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये भारतीयशिक्षामण्डलस्य सायुज्ये त्रिदिवसीयसम्मेलनम् आरब्धम्
हिमसंस्कृतवार्ता: – नागपुरम्।
कविकुलगुरुकालिदास संस्कृतविश्वविद्यालये भारतीयशिक्षणमण्डलस्य संयुक्तोपक्रमे आयोजितस्य भारतीयदृष्ट्या ३६० डिग्री परिणामोन्मुखशिक्षायाः (Bharatiya Way : Outcome-Based 360 degree Education) विषये त्रिदिवसीयसम्मेलनस्य उद्घाटनमभवत् । सम्मेलनं २०२५ तमस्य वर्षस्य मेमासस्य ९ दिनाङ्कात् ११ मे पर्यन्तं सम्पन्नम् भविष्यति। अस्मिन् मुख्यातिथिरूपेण भारतीयशिक्षामंडलस्य अखिल भारतीय: सङ्घटनप्रमुख: आदरणीयः शङ्करानन्द: उपस्थित: आसीत्। कार्यक्रमस्य अध्यक्षता कुलपति: प्रो.हरेराम: त्रिपाठी अकरोत्। भारतीयशिक्षामण्डलस्य डॉ. धनंजय: जोशी श्री राजेन्द्र अयनात, विश्वविद्यालयस्य अधिष्ठातार: प्रो कविता होले, प्रो ललिता जोशी, प्रो कृष्णकुमार: पाण्डेय: एवं कार्यशालाया: समन्वयक: प्रो हरेकृष्ण अगस्ती अपि अस्मिन्नवसरे उपस्थिता अभवन्।
कार्यक्रमस्य आरम्भः गणमान्यजनैः दीपप्रज्वलनेन कृतः। परिषदः संयोजकेन प्राध्यापकेन हरेकृष्णागस्तिना प्रास्ताविकं कृतम्। प्रो. अगस्ती स्वीये प्रास्ताविके उक्तवान् यत् भारतीयता राष्ट्रियशिक्षानीतौ प्रतिबिम्बिता अस्ति तथा च अस्याः नीतेः प्रावधानानाम् विषये विचारं कर्तुं भारतीयशिक्षायाः सर्वान् पक्षान् परीक्ष्य तदर्थं कार्यरूपरेखां सज्जीकर्तुं च अस्य सम्मेलनस्य आयोजनं कृतम् अस्ति।
मुख्यातिथि शङ्ककरानन्द: स्वकीये सार्थके उद्बोधने सम्मेलनस्य आयोजनस्य उद्देश्यं प्रकटितवान्। शङ्करानन्दः उक्तवान् यत् एतत् त्रिदिवसीयसम्मेलनं भारतीयशिक्षायाः दिशां दृष्टिकोणं च परिवर्तयिष्यति। प्रत्येकं वचनं तस्य पृष्ठतः भावनां च मनसि कृत्वा राष्ट्रियशिक्षानीतिं कार्यान्वितुं अतीव महत्त्वपूर्णम् अस्ति। यदि वयं ज्ञानस्य, सैन्यस्य, धनस्य च त्रीन् शक्ती: संयोजयामः तर्हि वयं दृढं विकसितं च भारतं निर्मातुं शक्नुमः। असौ अकथयत् यत् आचार्यस्य आध्यात्मिकभूमिका भवेत् स: वेतनभोगी सेवकः, आचार्यः, आचार्यत:, गुरुः इत्यतः ऋषिस्तरं यावत् यात्रां कुर्यात् एतत् केवलं आध्यात्मिकतां स्वीकृत्य एव भविष्यति। एषा आध्यात्मिकी संस्कृतिः शिक्षाद्वारा एव विकसिता भवितुमर्हति, एषा सत्या भारतीयशिक्षा ! आध्यात्मिकभूमिकायुक्ता एषा भारतीयता राष्ट्रियशिक्षानीतेः आत्मा अस्ति। आध्यात्मिकता स्वस्य अन्तः सार्वत्रिकैकतायाः साक्षात्कारः, तस्य माध्यमेन च जगतः हिताय कार्यकरणं वर्तते इति स्वामी विवेकानन्देन उक्तम्। भारतस्य स्थितिः, दृष्टिः च परिवर्तयितुं शक्तिः मूलग्रन्थेषु एव अस्ति । तेषां अध्ययनं कुर्वन्तः शिक्षकाः एव भारतस्य दिशां दृष्टिं च परिवर्तयितुं शक्नुवन्ति। आचार्यशङ्करानन्दः आत्मविश्वासेन उक्तवान् यत् आगामिषु वर्षेषु भारतीयशिक्षायाः कृते एतद् सम्मेलनं क्रीडापरिवर्तकं भविष्यति, यतः इदं सम्मेलनं अस्माकं भारतीयशिक्षायाः सिद्धीकरणस्य उद्देश्यं कृत्वा विचारविमर्शं करिष्यति यत् भविष्ये विश्वस्य अन्येभ्यः देशेभ्यः भौतिकज्ञानम् अध्यात्मं च शिक्षयितुं भारतं गन्तव्यं भविष्यति। असौ कवित: गायकरूपेण परिणतः कालिदाससंस्कृतविश्वविद्यालयस्य अस्य सम्मेलनस्य आयोजने उपक्रमं कृत्वा कुलपतिने प्रो. त्रिपाठीवर्याय धन्यवादं अज्ञापयत्।
अध्यक्षीये सम्बोधने कुलपतिः प्रो.हरेराम त्रिपाठी इत्यनेन उक्तं यत्, “भारतीयशिक्षणमण्डलस्य सहकारेण आयोजिते अस्मिन् सम्मेलने राष्ट्रियशिक्षानीतेः विषये विस्तरेण चर्चा भविष्यति, आवश्यककार्ययोजना च निर्मिता भविष्यति। एतत् महत्त्वपूर्णं यत् भारतीयशिक्षणमण्डलेन शिक्षायाः वैश्वीकरणस्य विषये आध्यात्मिकदृष्ट्या चिन्तनं करणीयम्। धर्म-अर्थ-कामै: एतै: त्रिभि: पुरुषार्थै: सह चतुर्थः पुरुषार्थ: मोक्षः भारतीयसंस्कृतौ अपि महत्त्वपूर्णं स्थानं धारयति। भारतीयसंस्कृतेः सिद्धान्ताः राष्ट्रियशिक्षानीत्यां निहिताः सन्ति एतत् सम्मेलनं विविधरीत्या शिक्षायां भारतीयत्वस्य प्रकाशनं कार्यान्वितुं च महत्त्वपूर्णं सोपानम् अस्ति।”
कार्यक्रमस्य संचालनं सहायकाचार्य: डॉ. सचिन: द्विवेदी इत्यनेन कृतम्, धन्यवादमतं च ऑनलाइन तथा दूरस्थकेन्द्रस्य निदेशकः डॉ. अनिलकुमारः अकरोत्। कार्यक्रमे सर्वे विभागप्रमुखाः प्राध्यापकाः कर्मयोगिनः च उपस्थिताः आसन्।