Internet – विद्यालयानां कृते अन्तर्जालस्य आग्रहं कृतवन्तः शिक्षकाः,
हिमसंस्कृतवार्ताः। गतसप्तदिनानि यावत् शिक्षानिदेशालयस्य बहिः विरोधप्रदर्शनं कुर्वन्तः शिक्षकाः अधुना राज्यसर्वकारेण अपरं नूतनं विषयम् उत्थापितवन्तः। राज्यस्य प्राथमिकविद्यालयेषु १५ दिवसाभ्यन्तरे अन्तर्जालस्य सुविधां प्रदातुं शिक्षकाः आग्रहं कृतवन्तः। एतेन सह शिक्षकैः स्पष्टतया उक्तं यत् यदि १५ दिवसेषु एषा सुविधा उपलब्धा न भवति तर्हि ते विद्यालये सर्वविधं कार्यं स्थगयिष्यन्ति। अधुना यावत् शिक्षकाः कथञ्चित् स्वस्य पुटकतः रिचार्जं कृत्वा सर्वविधं ऑनलाइन-कार्यं सम्पन्नं कुर्वन्ति स्म, परन्तु अधुना ते विद्यालयाय ब्रॉडबैण्ड्, सिमकार्ड इत्यादीनां प्रदातुं याचनां वर्धितवन्तः।
एषा सूचना संघस्य प्रदेशाध्यक्षेण जगदीशशर्मा द्वारा विद्यालयशिक्षानिदेशकाय आशीषकोहली इत्यस्मै प्रदत्ता। ज्ञातव्यं यत् एप्रिलमासस्य २६ दिनाङ्के शिक्षासचिवेन पत्रं निर्गत्य ये शिक्षकाः अन्तर्जालद्वारा कार्यं न कुर्वन्ति ते अनिवार्यतया निवृत्ताः भविष्यन्ति इति निर्देशः दत्तः आसीत्। एतादृशौ परिस्थितौ अधुना शिक्षकाः एतां नूतनां याचनां विभागस्य समक्षं स्थापितवन्तः। राज्यसर्वकारेण प्राथमिकशिक्षकाणां कृते टैब्लेट् दत्ताः आसन्। विद्यालयेषु ब्रॉडबैण्डस्य सुविधा नास्ति इति कारणेन एतानि टैब्लेट् अप्रयुक्तानि शयितानि इति संघः वदति।
Internet – विद्यालयानां कृते अन्तर्जालस्य आग्रहं कृतवन्तः शिक्षकाः,

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment