Himachal News – निलम्बनस्य विरुद्धं उच्चन्यायालयस्य समीपम् अगच्छन् प्राथमिकशिक्षकाः, सर्वकाराय सूचनापत्रम्; १३ दिनाङ्के भविष्यति श्रवणम्
हिमसंस्कृतवार्ता: – शिमला। राजधानी शिमलानगरे क्रमिकम् अनशनं कुर्वन्तः प्राथमिकशिक्षकसङ्घस्य पदाधिकारिणः अष्टानां शिक्षकानां निलम्बन-आदेशस्य विरुद्धं हिमाचल-उच्चन्यायालयस्य समीपं गतवन्तः। संघाध्यक्ष जगदीश शर्मा, संजय:, प्रतापठाकुर:, रामसिंहराव: इत्येतै: संयुक्तरूपेण याचिका प्रवेशिता अस्ति। प्रकरणस्य श्रवणम् मे १३ दिनाङ्के भविष्यति। उच्चन्यायालयेन अस्मिन् विषये शिक्षासचिवाय विद्यालयशिक्षानिदेशकाय च सूचनापत्रं प्रेषितम् अस्ति। गुरुवासरे प्रारम्भिकश्रवणावसरे सर्वकारेण न्यायालयात् प्रतिक्रियायै किञ्चित् समयं याचितवान्। उच्चन्यायालयेन प्रतिवादीभ्यः अन्तरिमाश्रयं याचमानस्य आवेदनस्य उत्तरं दातुं एकसप्ताहस्य समयः प्रदत्तः।
अतिरिक्तमहाधिवक्ता राजनकहोलः न्यायालयेन उत्तरं दातुं एकसप्ताहस्य समयं दातुं अनुरोधं कृतवान्, यत् न्यायालयेन स्वीकृतम्। अपरपक्षे याचिकाकर्तारः आरोपयन्ति यत् तेषां संवैधानिकाधिकारं दमनार्थं सर्वकारेण तेषां विरुद्धं एकपक्षीया कार्यविधि: कृता। निलम्बन-आदेशेन तेषां मुख्यालयः दूरं निश्चयः अभवत् । यस्मिन् आरोपे ते निलम्बिता: तस्मिन् अभिलेखानां छेदनस्य प्रश्नः नास्ति। एप्रिल-मासस्य २६ दिनाङ्के शिम्ला-नगरस्य चौड़ा-मैदान-स्थले निदेशालयानाम् पुनर्गठनस्य विरोधं कृत्वा संघस्य सौजन्येन शतशः शिक्षकाः विरोधं कृतवन्तः । इदानीं सर्वकारविरुद्धं अपमानजनकं वचनं कृत्वा अष्टशिक्षकाणां निलम्बनं कृतम्।
Himachal News – निलम्बनस्य विरुद्धं उच्चन्यायालयस्य समीपम् अगच्छन् प्राथमिकशिक्षकाः,

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment