KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः
हिमसंस्कृतवार्ता: – नागपुरम्।
कविकुलगुरुकालिदाससंस्कृतविश्वलिद्यालय: The Media Foundation, Gadchiroli इत्यनेन विभिन्नैः उपक्रमैः, कार्यक्रमैः, संगोष्ठीभिः, कार्यशालाभिः, सम्मेलनैः, शोधपरियोजनाभि:, प्रकाशनैः च संस्कृतं तथा राष्ट्रियमूल्यानां प्रचारार्थं प्रसारार्थं च पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः।
मीडिया फाउण्डेशन द्वारा कुलपति: प्रो हरेराम: त्रिपाठी पत्रकारितायाम् उत्कृष्टताया: राष्ट्रीयपुरस्कारेण पुरस्कृत:। गुरुवासरे पटकथा अध्ययन एवं संरक्षणकार्यशालाया: ( Script Studies & Conservation Workshop) समारोपकार्यक्रमे राष्ट्रीय- पाण्डुलिपिमिशन नवदेहल्या: निदेशक डॉ अनिर्बनदास: कुलपतिं पुरस्कृतवान्। अस्मिन्नवसरे कार्यकारी अधिष्ठाता प्रो पराग जोशी, डीएसडब्ल्यू इत्यस्य निदेशक: डॉ जयवंत: चौधरी एवं जनसंपर्क अधिकारी डॉ रेणुका बोकारे अपि उपस्थिता अभवन्।
एषः पुरस्कारः सम्पूर्णे भारते विदेशे च विविध-रचनात्मक-क्रियाकलापैः, कार्यक्रमैः, परियोजनाभिः इत्यादिभिः माध्यमेन संस्कृत-प्रचार-प्रचारस्य निरन्तर-प्रयत्नानाम् प्रमाणम् अस्ति । कुलसचिव: डॉ. देवानन्द शुक्लः, प्रो हरेकृष्णा अगस्ती, परिसर-निदेशकः, रामटेकस्य सर्वै: सम्माननीय-डीन-प्रोफेसर-कर्मचारिभिः, एतस्याः उपलब्धेः कृते प्रो.हरेराम-त्रिपाठी-महोदस्य अभिनन्दनं कृतम्।