PWD Minister : राज्यस्य विभिन्नमार्गपरियोजनानां कृते केन्द्रात् २६७ कोटिरूप्यकाणां अनुमोदनम् – विक्रमादित्यसिंह:
हिमसंस्कृतवार्ता: – शिमला।
राज्यस्य लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अवदत् यत् राज्यस्य राष्ट्रियराजमार्गसहितविभिन्नपरियोजनानां कृते केन्द्रसर्वकारेण २६७ कोटिरूप्यकाणि स्वीकृतानि सन्ति। सः अवदत् यत् २०२५-२६ वित्तवर्षे पूंजीव्ययस्य अन्तर्गतं विविधपरियोजनानां कृते केन्द्रसर्वकारेण १४०० कोटिरूप्यकाणां माङ्गल्यं कृतम्, यस्मात् प्रथमचरणस्य २६७ कोटिरूप्यकाणि भारतसर्वकारेण मुक्तानि सन्ति। सः अवदत् यत् परियोजनानाम् अनुमोदनं शीघ्रं कर्तुं धनं च स्वीकर्तुं सम्बद्धाः विषयाः स्वयमेव केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यनेन सह अनेकवारं उत्थापिताः। प्रथमचरणस्य २६७ कोटिरूप्यकाणां मुक्तिं कृत्वा केन्द्रीयमन्त्रिणं प्रति कृतज्ञतां प्रकटितवान् ।
लोकनिर्माणमन्त्री अवदत् यत् अनुमोदितासु मार्गपरियोजनासु चम्बा-ऊना-मण्डलयो: त्रयाणां सेतूनां निर्माणं समावेशितम् अस्ति। एतदतिरिक्तं निगुलसरी-नाथपा-मार्गे भूस्खलन-शमनार्थं ५४.३७ कोटिरूप्यकाणि अनुमोदितानि, कटोरी बाङ्गला-बनीखेत-चम्बा-भारमौर-मार्गे केरु-सेतुसमीपे भूस्खलन-शमनार्थं ४०.८५ कोटिरूप्यकाणि अनुमोदितानि सन्ति । कटोरी बाङ्गला-बनिखेत-चम्बा-भारमौरभट्टीनालासेतुसमीपे मार्गं द्विपंक्तिमार्गं कर्तुं भूमि-अधिग्रहणसहितं ४८ कोटिरुप्यकाणि सन्ति, ऊनामण्डले बरनायां बोरीवाली उपनद्यां चोपरि सेतुद्वयनिर्माणं सहितं विस्तृतपरियोजनाप्रतिवेदनं सज्जीकर्तुं २४.२७ कोटिरूप्यकाणि, स्वांनद्याः उपरि सेतुनिर्माणार्थं ३६.९३ कोटिरूप्यकाणि स्वीकृतानि सन्ति ।
एतस्य अतिरिक्तं ठियोग उपमार्गतः गच्छन्ति कालका-शिमला-वाङ्गतु-मार्गस्य परिपालनार्थं, सैंज-लुहरी-औट-मार्गं सहितं संवेदनशीलस्थानेषु पुनर्स्थापनकार्यं, ढली-ठियोग-नारकाण्डा-रामपुर-मार्गस्य सुदृढीकरणाय, विभिन्नमार्गेषु पुनरुद्धार-करणाय, कलवर्ट-निर्माणार्थम् अपि एषा राशिः स्वीकृता अस्ति तथा च विक्रमादित्यः उक्तवान् जलोड़ी-जोत कन्दराया: संरेखणकार्यं सम्पन्नम् अस्ति अधुना तस्य विस्तृतं परियोजनाप्रतिवेदनं १४५२ कोटिरूप्यकाणां निर्माणं क्रियते। कन्दराया: दीर्घता ४.१५६ किलोमीटर वर्तते। विस्तृतं परियोजनाप्रतिवेदनं च अस्मिन् वित्तवर्षे सम्पन्नं भविष्यति।