काङ्गड़ा-जनपदस्य गान्धीवादी-नेता लक्ष्मीदासः देहल्यां काङ्गड़ा-सहकारी-वित्तकोष-सीमितस्य अध्यक्ष अभवत्
हिमसंस्कृतवार्ता: – धर्मशाला।
खादी-ग्रामोद्योग-आयोगस्य पूर्वाध्यक्षः काङ्गड़ातः गान्धीवादीनेता च लक्ष्मीदासः राजधान्यां नवदेहल्यां हिमाचलीभिः चालितस्य दिल्लीनगरस्य बृहत्तमस्य सहकारीवित्तकोषस्य काङ्गड़ासहकारीबैङ्कसीमितस्य अध्यक्ष: निर्वाचित: अस्ति। सः स्वस्य प्रतिद्वन्द्वी सुदेशशुक्लं प्रत्यक्षप्रतिस्पर्धायां २३४७ मतानाम् अभिलेखान्तरेण पराजितवान्, प्रतिद्वन्द्वस्य निक्षेपं च असुरक्षितवान् ।
तस्य नेतृत्वे तस्य दलम् सर्वेषां पदाधिकारिणां, बैंकस्य संचालकमण्डलस्य च निर्वाचने विशालबहुमतेन विजयं प्राप्तवान् । अस्मिन् प्रतिष्ठितपदे सः पञ्चमवारं निर्वाचितः अस्ति । ७५ वर्षीयः लक्ष्मीदासः काङ्गड़ामण्डलस्य बाथुटिपरीग्रामस्य निवासी अस्ति । १९६२ तमे वर्षे बाथुटिपरी-ग्रामस्य राजकीय-उच्चविद्यालयात् दशमीपरीक्षां उत्तीर्णः अभवत् तदनन्तरं आचार्यविनोबाभावे-प्रेरितः सन् १९६३ तमे वर्षे भूदान-आन्दोलने सक्रियरूपेण भागं ग्रहीतुं आरब्धवान् । सः हिमाचलखादीमण्डलस्य उपाध्यक्षः, हिमाचलभूदानमण्डलस्य सदस्यसचिवः च आसीत् । सम्प्रति सः हिमाचलखादीग्रामोद्योगसङ्घस्य अध्यक्षः, सर्वसहकारीबैङ्कानां ऋणसङ्घस्य च अध्यक्षः अस्ति । दिल्लीनगरे कार्यरताः हिमाचलीसंस्थाः तस्य निर्वाचनस्य अभिनन्दनं कृत्वा हिमाचलीनां कृते ऐतिहासिकं क्षणम् इति उक्तवन्तः ।