HP Vidhansabha Budget Session – राज्ये अपराधः नियन्त्रणात् बहिः अस्ति, सर्वकारस्य वर्षद्वये १८० तः अधिकाः हत्याः अभवन् – जयरामठाकुरः
हिमसंस्कृतवार्ता: – शिमला।
राज्ये अपराधः नियन्त्रणात् बहिः गतः इति विपक्षनेता जयरामठाकुरः अवदत्। अपराधनियन्त्रणं विहाय सर्वं पुलिसैः क्रियते। स: स्वराजनैतिकस्वामिनः कृते दुष्कृतं कुर्वन् अस्ति। राज्यस्य जनानां सुरक्षां सर्वकारेण ईश्वरस्य अनुग्रहेण त्यक्तम्। अहं मुख्यमन्त्रिणं निवेदयामि यत् राज्यस्य सुरक्षायाः कृते पुलिसं नियोजयेत्, विपक्षे CID इति न करणीयम्।
जयरामठाकुरः अवदत् यत् यदा विमलनेगी लुप्त: अभवत् तदा प्रारम्भे पुलिसैः एतादृशस्य उच्चपदस्थस्य अधिकारिणः अन्वेषणे किमपि रुचिः न दर्शिता। परिवारजना: मुख्यमन्त्रिणं बहुवारं मिलित्वा अन्वेषणकार्यं शीघ्रं कर्तुं अनुरोधः कर्तव्यः आसीत् । प्रतीक्षमाणः श्रान्तः परिवारः स्वयमेव तस्य स्थलस्य विषये किमपि सूचकं ददाति स्म तस्य कृते एकलक्षरूप्यकाणां पुरस्कारस्य घोषणा अपि कृता आसीत् ।
विपक्षनेता अवदत् यत् आश्चर्यं यत् शवपरीक्षायाः प्रतिवेदनानुसारं विमलनेगी इत्यस्य शवस्य प्राप्तेः पञ्चदिनानि पूर्वं मृतः आसीत्। यत्र सः ९ दिवसान् यावत् अदृश्यः आसीत् । अतः सः त्रिचतुर्दिनानि यावत् कुत्र आसीत् ? चतुर्दिनेषु पुलिसैः किमर्थं न लब्धः ? अस्मिन् सन्दर्भे षड्यंत्रस्य संकेता: अतीव गभीराः सन्ति । अतः प्रत्येकस्य प्रश्नस्य उत्तरं दातव्यम्? राज्यस्य सर्वकारं व्यवस्थां च प्रति याः अङ्गुलीः उत्थापिताः सन्ति, तेषां उत्तराणि प्राप्तव्यानि। अतः सर्वकारेण सीबीआइ-अनुसन्धानं कृत्वा गोधूमं तृणात् पृथक् करणीयम्।
औषधस्य अतिमात्रायाः कारणेन १४ जनाः मृताः
जयरामठाकुरः अवदत् यत् राज्यसर्वकारस्य स्थितिः न च विधिव्यवस्थायाः स्थितिः उत्तमा अस्ति। नूतनवर्षे २१ तः अधिकाः जनाः निर्ममरूपेण हत्याः अभवन् । नूतनवर्षस्य अन्तः औषधस्य अतिमात्रायाः कारणेन १४ जनाः मृताः । सर्वकारः सदनं वदति यत् औषधप्रकरणेषु विंशतिप्रतिशतं न्यूनता अस्ति; एतादृशानि विवरणानि सर्वकारः कुतः प्राप्नोति ? एतादृशैः असत्यैः सर्वकारः केवलं मादकद्रव्यव्यसनस्य विनाशं गोपयितुं प्रयतते। यस्य परिणामः अतीव दुष्टः भविष्यति। एवं प्रकारेण विषयं आच्छादयित्वा राज्यं मादकद्रव्यव्यसनस्य विनाशात् उद्धारयितुं न शक्नोति। वयं बहुवारं सर्वकाराय वदामः यत् वयं भवद्भिः सह स्कन्धं स्कन्धं यावत् तिष्ठामः, अतः मादकद्रव्यस्य दुरुपयोगस्य विरुद्धं कठोरतमं कार्यविधि: कर्तव्या यथा राज्यं मादकद्रव्यस्य दुरुपयोगस्य प्रकोपात् उद्धारं प्राप्नुयात् ।
वर्षद्वये १८० तः अधिकाः हत्याः अभवन्
द्विवर्षीयकार्यकाले १८० तः अधिकाः हत्याः अभवन् इति विपक्षनेता अवदत्। ६०० तः अधिकाः बलात्काराः, द्विसहस्राधिकाः चोर्य: च अभवन् । एतस्य अनन्तरम् अपि सर्वं कुशलम् इति सर्वकारः वदति। मण्डीनगरे एकः भोजनालय-सञ्चालकः लुण्ठितः, गोलिकाभिः च गतः। पीडित: कथयति यत् पुलिसैः प्रायः पादोनहोरा यावत् दूरभाषः न गृहीतः तथा च यदा ते दूरभाषं गृहीतवन्तः तदा यत् प्रकारस्य वचनं उक्तं तत् अतीव दुःखदम् आसीत्। मीडियाद्वारा सर्वं बहिः आगतं अस्ति। ते युनः अद्यापि गृहीतुं न शक्तवन्तः। यतः पुलिसैः समये एव कार्यविधि:न आरब्धा । गतरात्रौ मण्डीनगरे मद्यतस्करा: पुलिसोपरि यष्टिभिः आक्रमणं कृतवन्तः। ते तान् भुशुण्डिकां दर्शयित्वा अतर्जयन्। गतरात्रौ एव खलिस्तानस्य घोषान् उद्घोषयन् सुन्दरनगरात् युनां समूहः गतः। प्रतिबन्धितध्वजान्, क्रमांकसंख्यां विना २५० किलोमीटरमितानि वाहनानि च वहन्तः खड्गं वहन्तः युनः राज्यस्य अन्तः तेषां विरुद्धं किमर्थं कार्यं न क्रियते ?
पुलिसेन कठोरकार्यविधि: अवश्यं करणीया
विपक्षनेता उक्तवान् यत् सर्वकारस्य एतस्याः मुक्तस्वतन्त्रतायाः कारणात् अद्य द्वयोः राज्ययोः जनानां जीवनं संकटग्रस्तम् अस्ति। सर्वथा , कुत्र अस्ति पुलिस ? सप्ताहद्वयं पूर्वं दारुहरिद्राया: (कश्मल) तस्करीं निवारयितुं वनतस्करा: एकं वनरक्षकं, एकं प्रहरणकं च स्ववाहने कर्षितवान्। एतादृशाः जनाः कुतः साहसं प्राप्नुवन्ति ? किन्तु तान् कः रक्षति ? मुख्यमन्त्री कथयति यत् हिमाचलम् आगत्य कोलाहलं कुरुत, पुलिसदलं भवन्तं होटेले पातयिष्यति। एतेन जनानां कृते किं सन्देशः प्रेषितः भविष्यति ? एतादृशानां कथनानां परिणामः अस्ति यत् समग्रं राज्यं दुःखं प्राप्नोति। अपराधः यथा नियन्त्रणात् बहिः गच्छति तथा च पुलिस अपराधिनां प्रति नम्रतां दर्शयति, अहं निश्चयेन वक्तुं शक्नोमि यत् एषा प्रवृत्तिः अत्र न स्थगयिष्यति। पुलिसैः कठोरतमं कार्यविधि: कर्तव्या भविष्यति। यथा अपराधिनां मध्ये भयं सृज्यते।