HP Governor : केन्द्रेण सह समन्वयः एव हिमाचले विकासस्य मार्गं उद्घाटयिष्यति – शिवप्रताप शुक्ल:
हिमसंस्कृतवार्ता: – शिमला।
राज्यपालः शिवप्रतापशुक्लः अवदत् यत् हिमाचलसर्वकारस्य केन्द्रसर्वकारस्य च समन्वयः एव अत्र विकासस्य मार्गं उद्घाटयितुं शक्नोति। आपदाकाले हिमाचलसर्वकाराय साहाय्यं न दत्तं इति विषये सः अवदत् यत् केन्द्रीयदलस्य मूल्याङ्कनं राज्यसर्वकारेण दत्तं वक्तव्यं च भिन्नम् अस्ति। यदि एतादृशं किमपि अस्ति तर्हि राज्यसर्वकारः नूतनदिल्लीं गत्वा केन्द्रसर्वकारेण सह वार्तालापं कुर्यात्। केन्द्रं हिमाचलस्य अवहेलनां न करिष्यति। यदि कश्चित् दुर्बोधः अस्ति तर्हि एकत्र उपवेशनेन तस्य निराकरणं कर्तव्यम्। केवलं वदन् एव न भविष्यति। सः अवदत् यत् राज्यमन्त्रिणः स्वविभागसन्दर्भे केन्द्रमन्त्रिभिः सह वार्तालापं कुर्वन्तु। शुक्ल उवाच-यदि ममापि कुत्रचित् आवश्यकता अस्ति तर्हि अहम् अपि वदिष्यामि।
मंगलवासरे स्वकार्यकालस्य वर्षद्वयस्य समाप्तेः अनन्तरं शुक्लः राजभवने प्रतिलिपि-उत्पीठिकापुस्तकं विमोच्य पत्रकारसम्मेलनं कृतवान्। शुक्लः अवदत् यत् केन्द्रात् बजटे हिमाचलप्रदेशाय प्रचुरं धनं दत्तम् इति वक्तुं शक्नोति। राज्यसर्वकारेण स्वस्य योगदानं प्रति ध्यानं दातव्यम्। केन्द्रीयविश्वविद्यालयस्य कृते २५० कोटिरूप्यकाधिकं बजटं प्राप्तम् अस्ति। केन्द्रसर्वकारः प्रमादं कृतवान् इति वक्तुं न शक्यते। परस्परं समन्वयः अत्यावश्यकः। केन्द्रात् आगच्छन्तं बजटं समये यूसी न दत्त्वा अन्यकार्यं प्रति प्रेषयितुं प्रश्नान् अपि उत्थापितवान्।
*मादकद्रव्यव्यसनविरुद्धे अभियाने राजनीतिः न भवेत्*
राज्यपालः शुक्लः अवदत् यत् पुलिस मादकद्रव्यस्य दुरुपयोगस्य विरुद्धं स्वस्तरस्य कार्यं कुर्वन् अस्ति। न तु केवलं पुलिस एव तत् कर्तुं समर्थः भविष्यति इति। मादकद्रव्यव्यसनविरुद्धे अभियाने राजनीतिः न भवेत्। हिमाचलं रक्षतु, मादकद्रव्यव्यसनं दूरं कुरुत, अस्माभिः एतेन घोषेण कार्यं कर्तव्यम्। शुक्लः अवदत् यत् अर्कीक्षेत्रे जनाः एकमासपर्यन्तं क्रीडाप्रतियोगितायाः आयोजनं कुर्वन्ति स्म, तस्याः उद्देश्यं च मादकद्रव्यव्यसनविरुद्धं अभियानं चालयितुं भवति स्म। नालागढे अपि बालिकाः अस्मिन् दिशि कार्यं कुर्वन्ति स्म । शुक्लः उक्तवान् यत् अस्य विषये जन-आन्दोलनस्य आरम्भस्य आवश्यकता वर्तते। राज्यसर्वकारेण राज्ये व्यसननिवृत्तिसंस्थानां स्थापनायै भूमिव्यवस्था अवश्यमेव करणीया। बहवः जनाः जानन्ति यत् तेषां बालकः औषधं सेवते। कुटुम्बस्य गौरवं रक्षितुं वयं बालकस्य प्राणानां त्यागं कुर्मः। तस्य गौरवः तस्य जीवनात् बृहत्तरः अभवत्, एतदपि चिन्ताजनकम् अस्ति।