International Exposure Visit : सिङ्गापुर- संपर्कन- भ्रमणार्थं हिमाचलतः गमिष्यन्ति त्रयः संस्कृतशिक्षकाः।
मण्डीजनपदस्य डॉ. मनोजः डॉ. विवेकः च अध्यापनस्य नवीनप्रविधय: ज्ञास्यतः।
हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।
हिमाचलप्रदेशस्य शिक्षाविभागः सयग्रशिक्षासहकारेण शिक्षायां गुणात्मकोन्नयनार्थं निरन्तरप्रयत्नाः कुर्वन् अस्ति। यस्मिन् अन्ताराष्ट्रीय- अन्तर्राज्य- स्तरस्य शिक्षकानां कार्यशालाः, एक्स्पोजर-भ्रमणस्य च आयोजनं क्रियते। अस्मिन् सन्दर्भे प्रारम्भिकशिक्षाविभागस्य ६० टीजीटी, सी एण्ड वी, जेबीटी शिक्षकाः सिङ्गापुरस्य अन्ताराष्ट्रीयसंपर्कनभ्रमणार्थं चयनिताः सन्ति। एतद् दलम् २१ फरवरीतः २७ दिनाङ्कपर्यन्तं सिङ्गापुरस्य भ्रमणं करिष्यति अस्मिन् समूहे हिमाचलतः त्रय: संस्कृतशिक्षकाः अपि मण्डीमण्डले सेवां कुर्वन्तौ संस्कृतशिक्षकौ तेषु मण्डीनगरनिगमक्षेत्रस्य राजकीय- उच्चविद्यालये बिजनढलवाने सेवां कुर्वन् संस्कृतशिक्षक: डॉ. मनोजकुमार शैल: राजकीय- (बाल) वरिष्ठ- माध्यमिक- विद्यालये जोगिंदरनगरे सेवारत: डॉ. विवेकशर्मा च अस्मिन् अन्ताराष्ट्रीय- सम्पर्कन- भ्रमण- कार्यक्रमे भागं ग्रहीष्यत:। तत्रैव कुल्लू मण्डलस्य आनीतः एका संस्कृतशिक्षिका आशा देवी अस्मिन् भ्रमणे गमिष्यति। डॉ. मनोजशैलः अवदत् यत् सिङ्गापुरस्य अन्ताराष्ट्रीय- एक्सपोजर- भ्रमणस्य समये वयं शिक्षायां उत्तम- तकनीकानाम् अनुभवं करिष्यामः, अस्माकं शिक्षा- व्यवस्थायां नूतनान् विचारान् ज्ञातुं कार्यान्वितुं च अवसरं प्राप्नुमः। अनेन सह राष्ट्रिय- राज्यस्तरस्य च सम्मानं प्राप्तवतां आदरणीयशिक्षकाणां समागम: अपि अस्माकं कृते बहु किमपि ज्ञातुम् अवसरं प्रदास्यति। अस्य अन्ताराष्ट्रीय- एक्सपोजर- भ्रमणस्य कृते संस्कृतशिक्षकत्रयाणां चयनार्थं हिमाचलप्रदेशसर्वकाराय, शिक्षाविभागाय, समग्र- शिक्षा- हिमाचलप्रदेशाय च डॉ. मनोजः कृतज्ञतां प्रकटितवान्। एक्सपोजर भ्रमणार्थं चयनिता: सर्वे शिक्षका: शिमलाया: समग्रशिक्षानिदेशालये आहूताः सन्ति, यत्र २० फरवरी दिनाङ्के शिक्षामन्त्री माननीय: रोहितठाकुरः शिक्षकसमूहं सम्बोधयित्वा आवश्यकनिर्देशान् प्रदाय प्रेषयिष्यति।
हिमाचलराजकीय- संस्कृतशिक्षकपरिषदा सिङ्गापुरस्य अन्ताराष्ट्रीयप्रसङ्गभ्रमणार्थं राज्यस्य त्रयाणां संस्कृतशिक्षकाणां चयने शिक्षाविभागस्य राज्यसर्वकारस्य च कृतज्ञता प्रकटिता, त्रयाणां शिक्षकानां कृते शुभकामना: अपि प्रदत्ता:। परिषदा निवेदितम् यत् आशास्ति भविष्ये एषा संख्या अधिका वर्धते। अस्माकं संस्कृतशिक्षकाः अपि शिक्षाक्षेत्रे जामानान् परिष्कारान्, प्रौद्योगिक्याः उपयोगा:, विविधान् आयामान् च ज्ञात्वा छात्राणां लाभं कर्तुं समर्थाः भविष्यन्ति।