Delhi CM- २० फेब्रुवरी दिनाङ्के रामलीला प्राङ्गणे नूतनः मुख्यमन्त्री शपथग्रहणं करिष्यति देहल्याः मुख्यमन्त्री
दिल्लीविधानसभानिर्वाचनपरिणामस्य १२ दिवसाभ्यन्तरे २० फेब्रुवरी दिनाङ्के रामलीला प्राङ्गणे नूतनः मुख्यमन्त्री शपथग्रहणं करिष्यति। परन्तु भाजपायाः मुख्यमन्त्रिणः-मुखस्य निर्णयः अद्यापि न कृतः। १९ फरवरी दिनाङ्के दलविधायकदलस्य सभा आहूता अस्ति, यस्मिन् मुख्यमन्त्री घोषितः भविष्यति। रविवासरे सायं पूर्वं सोमवासरे विधायिकादलस्य सभा भविष्यति, फेब्रुवरी-मासस्य १८ दिनाङ्के शपथग्रहणसमारोहः भविष्यति इति वार्ता आगता आसीत्। परन्तु एषा सभा दिवसद्वयं यावत् स्थगिता अस्ति। अस्य कारणं न दत्तम्। भाजपा सूत्रानुसारं दिल्लीनगरस्य रामलीला प्राङ्गणे शपथग्रहणसमारोहः भविष्यति। अस्मिन् २० भाजपा-एनडीए-शासितराज्यानां प्रधानमन्त्री मोदी, केन्द्रीयमन्त्रिणः, मुख्यमन्त्रिणः, उपसीएमः च समाविष्टाः भविष्यन्ति । एतदतिरिक्तं उद्योगिनः, चलच्चित्रनटाः च आमन्त्रिताः भविष्यन्ति।
Delhi CM- २० फेब्रुवरी दिनाङ्के रामलीला प्राङ्गणे नूतनः मुख्यमन्त्री शपथग्रहणं करिष्यति देहल्याः मुख्यमन्त्री

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment