अमीर शेख: प्रधानमन्त्री कतरस्य अमीरस्य स्वागतार्थं विमानस्थानकं प्राप्तवान्, विविधेषु विषयेषु द्वयोः देशयोः मध्ये चर्चा भविष्यति
हिमसंस्कृतवार्ताः। प्रधानमन्त्री सोमवासरे सायं कतरस्य अमीरशेख तमीम बिन् हमद अल थानी इत्यस्य स्वागतार्थं इन्दिरा गान्धी अन्तर्राष्ट्रीयविमानस्थानकं प्राप्तवान्। अस्मिन् काले विदेशमन्त्री एस जयशंकरः अपि उपस्थितः आसीत् । कतरस्य अमीरः १७ फेब्रुवरीतः भारतस्य द्विदिवसीययात्रायां वर्तते। कतारदेशस्य अमीरेण सह उच्चस्तरीयप्रतिनिधिमण्डलम् अपि अस्ति । अस्मिन् अनेके मन्त्रिणः, वरिष्ठाधिकारिणः, व्यापारिकप्रतिनिधिमण्डलानि च सन्ति । विदेशमन्त्रालयस्य अनुसारं अमीर अल-थानी पीएम मोदी इत्यनेन सह द्विपक्षीय वार्तालापं करिष्यति। सः राष्ट्रपतिद्रौपदी मुर्मू इत्यनेन सह अपि मिलिष्यति। शेख तमीम बिन् हमद अल थानी इत्यस्य १८ फरवरी दिनाङ्के राष्ट्रपतिभवनस्य अग्रभागे समारोहपूर्वकं स्वागतं भविष्यति। राष्ट्रपतिः मुर्मू तस्य सम्मानार्थं रात्रिभोजस्य आयोजनं करिष्यति। तस्य भ्रमणस्य उद्देश्यं द्विपक्षीयसम्बन्धानां सुदृढीकरणम् अस्ति । सः राष्ट्रपतिद्रौपदी मुर्मू इत्यनेन सह अपि मिलति। शेख तमीम बिन् हमद अल थानी इत्यस्य १८ फरवरी दिनाङ्के राष्ट्रपतिभवनस्य अग्रभागे समारोहपूर्वकं स्वागतं भविष्यति। राष्ट्रपतिः मुर्मू तस्य सम्मानार्थं रात्रिभोजस्य आयोजनं करिष्यति। तस्य भ्रमणस्य उद्देश्यं द्विपक्षीयसम्बन्धस्य सुदृढीकरणम् अस्ति । २०२४ तमस्य वर्षस्य अन्ते विदेशमन्त्री एस जयशङ्करः कतारदेशं प्राप्तवान् । अत्र सः कतारस्य प्रधानमन्त्री विदेशमन्त्री च मोहम्मद बिन् अब्दुल रहमान अल थानी इत्यनेन सह मिलितवान् । एकवर्षे एतत् तस्य चतुर्थं कतार-भ्रमणम् आसीत् ।
अमीर शेख: प्रधानमन्त्री कतरस्य अमीरस्य स्वागतार्थं विमानस्थानकं प्राप्तवान्, विविधेषु विषयेषु द्वयोः देशयोः मध्ये चर्चा भविष्यति

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment