HP Tourism : हिमाचलप्रदेशे २०२४ तमे वर्षे १३.२४ प्रतिशतं वर्धितं पर्यटनव्यापारम्, २१ लक्षाधिकाः पर्यटकाः विहारम् अकरोत्।
हिमसंस्कृतवार्ता: – डॉ पद्मनाभ:,धर्मशाला। हिमाचलप्रदेशे २०२४ तमे वर्षे अनावृष्टेः स्थितेः अपि पर्यटनव्यवसायः १३.२४ प्रतिशतं वर्धितः। यथा प्रतिवर्षं, एवं २०२४ तमे अपि वर्षे प्रदेशस्य राजधानी शिमला देशीय-विदेशीय पर्यटकानां प्रथमा प्रियतमा स्थली अभवत्। २०२३ तमस्य वर्षस्य तुलनायां २०२४ तमे वर्षे २१ लक्षाधिकाः देशीय-विदेशीया: पर्यटकाः आगतवन्तः। गतवर्षे प्रदेशे १,८१,२४,६९४ पर्यटकाः आगतवन्तः, येषु १,८०,४१,९२९ देशीयाः तथा ८२,७६५ विदेशीयाः आसन्।
विदितं यत् २०२४ तमे वर्षे हिमाचलप्रदेशस्य पर्यटनं सम्यक् विकसितं जातम्। अस्मिन वर्षे पर्यटनव्यापारः पूर्णरूपेण प्राप्तवान्। प्रदेशे गतवर्षस्य तुलनायां २१ लक्षाधिकाः पर्यटकाः आगत्य अत्रस्थं सौन्दर्यम् अनुभूतवन्तः। सर्वाधिकं पर्यटकाः राजधानीं शिमलां प्राप्तवन्तः।
कुत्र कति पर्यटकाः आगतवन्तः?
पर्वतराज्ञां (हिल क्वीन) शिमलायां २०२४ तमे वर्षे २५,७६,९५५ देशीयाः, २७,०३४ विदेशीयाः पर्यटकाः आगतवन्तः। सर्वाधिकं पर्यटकाः जूनमासे ४,४८,३९२ संख्यायाम् आगताः।
द्वितीयराजधानी तथा पर्यटनराजधानी इति ख्यातं कांगडाजनपदे अपि २०२४ तमे वर्षे पर्यटकानां संख्यायाः वृद्धिं दृष्टवान्। अत्र ७,७४,४४० देशीयाः तथा २६,१९५ विदेशीयाः पर्यटकाः आगतवन्तः, यत् २०२३ तमस्य वर्षस्य तुलनायां १,१३,८२६ देशीयाः तथा ९,९७३ विदेशीयाः अधिकाः अभवन्।
Kangra News- त्रियुण्ड-पदयात्रायै गतः विदेशीयः पर्यटकः पतित्वा मृतः
हिमसंस्कृतवार्ता:- धर्मशाला। त्रियुण्ड-पदयात्रायै गतस्य विदेशीयपर्यटकस्य मृत्योः प्रकरणं प्रकाशितम्। कथ्यते यत् विदेशीयः पर्यटकः त्रियुण्ड-पदयात्रातः प्रत्यागच्छता थातरीमार्गे एव मृतः। तेन सह आगतः अन्यः विदेशीयः पर्यटकः मार्गे सः अदृश्यः इति उक्तवान् आसीत्। तदनन्तरं लुप्तस्य विदेशीयस्य अन्वेषणं आरब्धम्, अन्वेषणकाले तस्य शवः प्राप्तः। पुलिसैः शवः स्वनिग्रहे गृहीत्वा अञ्चलचिकित्सालये प्रेषितः, यत्र मंगलवासरे तस्य शवपरीक्षा भविष्यति। पुलिसस्य अनुसारं प्रारम्भिक- अनुसन्धानेन ज्ञायते यत् पतनेन प्राप्तस्य व्रणस्य कारणेन तस्य मृत्युः अभवत्।