Himachal Weather : हिमाचलप्रदेशे १९-२० फेब्रुवरी दिनाङ्कयो: अनेकस्थानेषु वर्षा, हिमपातस्य च सम्भावना
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
शुक्रवासरे रात्रौ विलम्बेन हिमाचले सक्रियताम् अवाप्तस्य पश्चिमस्य विक्षोभस्य कारणात् शनिवासरे प्रातःकाले रोहताङ्ग, नारकण्डा, राज्यस्य उच्चशिखरेषु च हिमपातः अभवत्। राजधानी शिमलानगरे अश्मपातः अभवत् । हिमपातकारणात् अटलकन्दरारोहतङ्गद्वारा बसयानं स्थगितम् अस्ति । जलोड़ी-दर्रा अपि स्थगितम् अस्ति । शनिवासरे प्रातःकाले नारकाण्डायां राष्ट्रियराजमार्गः ५ किञ्चित्कालं यावत् अवरुद्धः आसीत्।
रविवासरे दिवा राज्यस्य अधिकांशजिल्हेषु वातावरणं स्वच्छं सूर्य्यमयं च आसीत् । रविवासरे सोमवासरे च राज्ये ऋतु: स्वच्छा एव भविष्यति इति अपेक्षा अस्ति। १८ फेब्रुवरी रात्रौ पुनः पाश्चात्य-उपद्रवः सक्रियः भविष्यति इति अपेक्षा अस्ति । राज्ये १९, २० फेब्रुवरी दिनाङ्कयो: अनेकेषु स्थानेषु वर्षा-हिमपातस्य पूर्वानुमानम् अस्ति । शनिवासरे प्रातःकाले रामपुर-किन्नौर-नगरयोः उच्चतरप्रदेशेषु सामान्य: हिमपातः, निम्नप्रदेशेषु च वर्षा अभवत् । मध्याह्नानन्तरं ऋतु: स्वच्छः अभवत् । ऋतुपरिवर्तनस्य कारणात् अटलकन्दरारोहताङ्गेन सह लाहौलस्य, कुल्लू उपत्यकायाः च उच्चप्रदेशेषु प्रातःकाले नवीन: हिमपातः अभवत् । कुल्लुतः केलाङ्गं प्रति यद् निगमस्य बसयानं प्रस्थितं तद् मनालीतः प्रत्यागतम् । जलोड़ी-दर्रा इत्यपि प्रातः १० वादनानन्तरं बसयानानां कृते निरुद्ध: अभवत् । कुल्लुतः गते बसयानद्वे बड़ानालातः प्रत्यागते ।
पर्वतेषु नवहिमपातस्य कारणात् कुल्लु-लाहौल-स्पीति-मण्डलयो: शीततरङ्गः वर्धितः अस्ति । रोहताङ्गे दशसेन्टिमीटर्-पर्यन्तं हिमपातः अभवत्, अटल-कन्दरा जलोड़ी-दर्रा इत्यत्र च द्वि-त्रि सेन्टिमीटर्-पर्यन्तं हिमपातः अभवत् । राजधान्यां शिमलानगरे शनिवासरे प्रातःकाले केषुचित् क्षेत्रेषु हिमपातः, अन्येषु क्षेत्रेषु लघुवृष्टिः च अभवत् ।