संयुक्त अरब अमीरात्-देशेन कृतः भारतीयनागरिकाणां कृते आगमनसमये वीजा-सुविधायाः विस्तारः
संयुक्त अरब अमीरात्-देशेन भारतीयनागरिकाणां कृते आगमनसमये वीजा-सुविधायाः विस्तारः कृतः । अधुना भारतीययात्रिकाः अपि एतां सुविधां प्राप्नुयुः यदि तेषां समीपे षट् अधिकदेशानां वैधवीजा, निवासपरमिटं वा ग्रीनकार्डं वा भवति। एतेन निर्णयेन अधिकाः भारतीयाः पासपोर्टधारकाः यूएई-देशे सुलभतया प्रवेशं प्राप्तुं मार्गः प्रशस्तः अस्ति । नूतन-यूएई-आदेशानुसारं सिङ्गापुर-जापान-दक्षिणकोरिया-ऑस्ट्रेलिया-न्यूजीलैण्ड्-कनाडा-देशेभ्यः वैधवीजा-निवास-अनुज्ञापत्राणि वा ग्रीन-कार्ड्-धारकाः भारतीय-नागरिकाः अधुना यूएई-देशे वीजा-आगमन-सुविधायाः लाभं लब्धुं शक्नुवन्ति |. पूर्वं यूएई-देशे एषा सुविधा केवलं तेषां भारतीयनागरिकाणां कृते एव उपलब्धा आसीत् येषां कृते अमेरिका, यूरोपीयसङ्घस्य सदस्यदेशाः अथवा यूनाइटेड् किङ्ग्डम् (यूके) इत्यस्य वैधवीजा अथवा निवासस्य अनुज्ञापत्रं आसीत्
संयुक्त अरब अमीरात्-देशेन कृतः भारतीयनागरिकाणां कृते आगमनसमये वीजा-सुविधायाः विस्तारः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment