CM Sukhu : पूर्वसर्वकारः नूतनानां संस्थानां उद्घाटने केन्द्रितः आसीत्, परन्तु सुविधाः न प्रदत्ताः
हिमसंस्कृतवार्ता: – शिमला । मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः विधायकप्राथमिकतासभायाः द्वितीयदिवसस्य प्रथमसत्रे शिमला-मण्डीजनपदयोः विधायकानां प्राथमिकताविषये चर्चां कृतवान्। मुख्यमन्त्री उक्तवान् यत् विधायकै: भविष्यस्य आह्वानानां अनुरूपं परामर्शा: दातव्याः, येन हिमाचलप्रदेशः आत्मनिर्भरः भवितुम् अर्हति। सः अवदत् यत् बजटे विधायकानाम् परामर्शानां कृते प्राधान्यं भविष्यति। विधायकाः जनैः निर्वाचिताः भवन्ति अतः ते जनानां समस्यानां विषये अवगताः भवन्ति। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् वर्तमानस्य राज्यसर्वकारस्य शिक्षा-स्वास्थ्यक्षेत्रेषु विशेषं ध्यानं वर्तते। विगतवर्षद्वये राज्यसर्वकारेण एतयोः क्षेत्रयोः उन्नयनार्थं अनेकानि पदानि कृतानि, आगामिसमये अधिकानि परिवर्तनानि भविष्यन्ति।
सः अवदत् यत् पूर्वं राजनैतिकलाभानां कृते नूतनानां संस्थानां उद्घाटनस्य विषये बलं दत्तं किन्तु संस्थासु सुविधाः प्रदातुं तान् सुदृढं कर्तुं च कोऽपि ध्यानं न दत्तवान्, यस्मात् कारणात् अद्यत्वे सुविधानां स्तरः पतितः अस्ति। सः अवदत् यत् वर्तमानराज्यसर्वकारः स्वास्थ्यक्षेत्रे नूतनप्रौद्योगिक्याः उपयोगाय प्रयत्नान् कुर्वन् अस्ति। एतेन सह रिक्तपदानां पूरणस्य प्रक्रिया अपि प्रचलति, येन जनाः सुविधां प्राप्नुवन्ति। सः अवदत् यत् राज्यसर्वकारेण कृतानि पदानि आगामिषु समये सकारात्मकं परिणामं दर्शयिष्यन्ति।
मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः नीतिपरिवर्तनं आनयन् हिमाचलप्रदेशस्य प्राकृतिकसौन्दर्यानुरूपं उद्योगानां प्रचारं करोति। राज्ये पर्यटनं, दुग्धं, सूचनाप्रौद्योगिकी, विवरण-भण्डारणं, खाद्य-प्रक्रियाकरणं च इत्यादयः अन्ये हरित-उद्योगाः प्रचारिताः सन्ति । सः अवदत् यत् रोहड़ू-चिडगांव-मार्गस्य स्थितिः सुदृढा भविष्यति। तेन सह कुरपनपेयजलयोजनायाः आरम्भार्थं धनं प्रदत्तं भविष्यति। २०२५ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं एतां योजनां सम्पन्नं कर्तुं जलशक्तिविभागाय निर्देशं दत्तवान् । सः कृषिवनविभागं गग्रेटे वंश-आधारित-उद्योगस्य स्थापनायाः सम्भावनाः अन्वेष्टुं निर्देशितवान्।
हिमाचलप्रदेशे भाषा-गणितयोः शिक्षायाः स्तर: वर्धितः, शिक्षामंत्रिणे समर्पिता ASER प्रतिवेदनम्।
हिमसंस्कृतवार्ता: डॉ पद्मनाभ: ।
शिमला । हिमाचलप्रदेशस्य राजकीयेषु विद्यालयेषु विद्यार्थिनां शिक्षणस्तरे उल्लेखनीयः विकास: दृष्टः। एषः निष्कर्षः प्रथम शिक्षाफाउंडेशनसंस्था द्वारा प्रकाशिते ASER 2024 प्रतिवेदने समुपस्थितः। प्रथमसंस्थायाः एतद् प्रतिवेदनं शिक्षामंत्रिणे रोहितठाकुराय समर्पितम्क अस्मिन् अवसरे समग्रशिक्षायाः राज्यपरियोजनानिदेशकः राजेश शर्मा विशेषरूपेण उपस्थितः आसीत्। शिक्षामंत्रिणा उक्तं यत् प्रदेशस्य शासनस्य प्रयासैः शिक्षायाः गुणवत्तायाः महानः विकास: जातः। सः ASER प्रतिवेदनस्य निष्कर्षान् प्रशंस्य मान्यते, तथा आगामिनि शैक्षिकसत्रे विकासात्मकं पद्धतिं स्वीकर्तुं संकल्पं कृतवान्। समग्रशिक्षानिदेशकः राजेश शर्मा अपि आश्वासयत् यत् विद्यार्थिनां शिक्षास्तरे अधिकं निदानं कर्तुं समग्रशिक्षायाः अधीनं व्यापककार्ययोजना निर्मास्यते।
तृतीयकक्ष्यायाः विद्यार्थिनां पठने क्षमतायाः द्विगुणः विकासः
एतद् प्रतिवेदनं प्रदर्शयति यत् हिमाचलप्रदेशस्य राजकीयविद्यालयेषु विद्यार्थिनां पठने क्षमतायां विशेषः विकास: अभवत्। वर्षे २०२२ यत्र केवलं २३.० प्रतिशतं तृतीयकक्ष्यायाः बालकाः द्वितीयकक्ष्यायाः स्तरस्य पाठं पठितुं शक्ताः, अद्य २०२४ वर्षे एषः संख्या द्विगुणीभूय ४६.६ प्रतिशतं जाता। एषा सिद्धिः सम्प्रति सम्पूर्णदेशे सर्वोच्चस्थले स्थितम्।
पञ्चमकक्ष्यायाः विद्यार्थिनां भाषा-पठने विकास:
पठने क्षमतायाः सम्बन्धे राजकीय -विद्यालयानां पञ्चमकक्ष्यायाः विद्यार्थिनां अपि विशेषः विकासः दृष्टः। २०२२ तमे वर्षे ६०.२ प्रतिशतं विद्यार्थिनः द्वितीयकक्ष्यायाः स्तरस्य पाठं पठितुं शक्ताः, किन्तु २०२४ वर्षे एषः संख्या वर्धिता ६५.८ प्रतिशतं जाता। एतेन हिमाचलप्रदेशः देशस्य शीर्षराज्येषु गण्यते।
गणितेऽपि विद्यार्थिनां प्रदर्शनं उत्कृष्टम्
गणितविषयेऽपि हिमाचलप्रदेशस्य राजकीयविद्यालयानां विद्यार्थिनां महत्वपूर्णा प्रगतिः दृष्टा। २०२२ तमे वर्षे तृतीयकक्ष्यायाः केवलं ३१.३ प्रतिशतं बालकाः न्यूनीकरणस्य समस्याः समाधानं कर्तुं समर्थाः, किन्तु २०२४ तमे वर्षे एषा संख्या ४६.७ प्रतिशतं जाता, यत् गतद्विवर्षाभ्यन्तरे १५.४ प्रतिशतं वृद्धि: जाता।
एवमेव, पञ्चमकक्ष्यायाः विद्यार्थिनां विभाजनस्य समस्याः समाधानं कर्तुं क्षमतायामपि विकास: दृष्टः। २०२२ तमे वर्षे यत्र ३८.१ प्रतिशतं छात्राः गणितस्य भागक्रियां सम्पादयितुं समर्थाः, अद्य २०२४ तमे वर्षे एषा संख्या ४४ प्रतिशतं जाता, यत् ५.९ प्रतिशतस्य वृद्धिः।
ASER सर्वेक्षणे हिमाचलप्रदेशस्य ११,४२१ बालकाः सम्मिलिताः
प्रथमसंस्थायाः द्वारा सञ्चालिते ASER सर्वेक्षणे २०२४ तमे वर्षे सितम्बर-अक्टूबरमासयोः सम्पूर्णदेशस्य ६०५ जनपदानां ग्रामीणक्षेत्रे ३-१६ वर्षवयस्काः ६,४९,४९१ बालकाः सम्मिलिताः। तत्र हिमाचलप्रदेशे ११,४२१ बालकाः भागं गृहीतवन्तः। एतद् प्रतिवेदनम् अस्मिन प्रदेशे विद्यालयेषु आधारभूतसुविधासु अपेक्षितः सुधारः अपि जात इति निर्दिशति।