Parliament: राष्ट्रपतिसम्बोधने सोनिया-राहुलयोः टिप्पण्या वर्धितः रोषः
हिमसंस्कृतवार्ताः। बजटसत्रस्य प्रथमदिने शुक्रवासरे राष्ट्रपतिः द्रौपदी मुर्मू संसदस्य, लोकसभायाः, राज्यसभायाः च द्वयोः सदनयोः संयुक्तसदनयोः सम्बोधनं कृतवती , परन्तु राष्ट्रपतिसम्बोधनं समाप्तमात्रेण पुनः राजनैतिकवाक्पटुता आरब्धा । काङ्ग्रेससंसदीयदलस्य प्रमुखा सोनियागान्धी, लोकसभायां विपक्षनेता राहुलगान्धी च राष्ट्रपतिसम्बोधनस्य विषये किञ्चित् उक्तवन्तः, येन राजनैतिक-अशान्तिः आरब्धा। अस्मिन् विषये भाजपा काङ्ग्रेसपक्षं क्षमायाचनां कर्तुं पृष्टवती अस्ति। संसदं प्रति राष्ट्रपतेः सम्बोधनस्य अनन्तरं मीडियासमीपं वदन्त्याः काङ्ग्रेस-सांसदः सोनिया गान्धी अवदत् यत् राष्ट्रपतिः अन्तं यावत् अतीव श्रान्ता अभवत्…दरिद्रा बालिका, सा कष्टेन एव वक्तुं समर्था अभवत्। अस्मिन् काले सोनिया गान्धी ‘दरिद्रः’ इति शब्दानां प्रयोगं कृतवती इति कथ्यते । तस्मिन् एव काले काङ्ग्रेस-सांसदः राहुलगान्धी अपि राष्ट्रपतिमुर्मू-भाषणं नीरसम् इति वर्णितवान् ।
भाजपा राष्ट्राध्यक्षा जेपी नड्डा राष्ट्रपतिसम्बोधनसम्बद्धे राहुलगान्धिनः, सोनियागान्धिनश्च निन्दां कृतवान् । जेपी नड्डा इत्यनेन उक्तं यत् राष्ट्रपतिद्रौपदी मुर्मू इत्यस्याः कृते सोनिया गान्धी इत्यनेन ‘दरिद्रः’ इति वाक्यस्य प्रयोगस्य अहं सर्वैः भाजपा कार्यकर्तिभिः सह निन्दां करोमि। एतादृशानां शब्दानां ज्ञात्वा- प्रयोगः काङ्ग्रेसपक्षस्य निर्धनविरोधी, आदिवासीविरोधी च स्वभावं प्रतिबिम्बयति । अहं काङ्ग्रेसपक्षतः आदरणीयराष्ट्रपतिं प्रति भारतस्य आदिवासीसमुदायस्य च प्रति क्षमायाचनायाः आग्रहं करोमि। अस्य प्रतिक्रियारूपेण संसदीयकार्याणां मन्त्री भाजपा-वरिष्ठनेता किरेन् रिजिजुः अवदत् यत् सोनिया गान्धी इत्यादिभिः विपक्षनेतृभिः कृतानां टिप्पणीनाम् अहं निन्दां करोमि। अस्माकं राष्ट्रपतिः आदिवासी महिला अस्ति, सा दुर्बला नास्ति। राष्ट्रपतिः द्रौपदी मुर्मूः देशस्य समाजस्य च कृते बहु कार्यं कृतवती अस्ति तथा च ते तादृशं कार्यं कल्पयितुं अपि न शक्नुवन्ति। तेभ्यः क्षमायाचना कर्तव्या।
Parliament:- राष्ट्रपतिसम्बोधने सोनिया-राहुलयोः टिप्पण्या वर्धितः रोषः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment