Jai Ram Thakur : सनातनस्य अवमानना काङ्ग्रेसस्य नैसर्गिकस्वभावः, खड़गे इत्यस्य वक्तव्ये जयरामठाकुरः अवदत्
हिमसंस्कृतवार्ता:- शिमला।
विपक्षनेता जयरामठाकुरः अवदत् यत् सनातनस्य सर्वथा अवमानना काङ्ग्रेसस्य नैसर्गिकस्वभावः च अभवत्। काङ्ग्रेसस्य लघुनेतृभ्यः आरभ्य राष्ट्रीयाध्यक्षपर्यन्तं यदा यदा अवसरः प्राप्यते तदा सनातनधर्मस्य अपमानस्य अवसरं न त्यजन्ति। सनातनस्य विरोधे काङ्ग्रेसनेतारः सामान्यतर्कानां विवरणानां च अस्वीकरणं कुर्वन्ति। काङ्ग्रेसस्य कुण्ठा देशस्य जनानां प्रत्याख्यानस्य कारणेन अग्रे आगच्छति अधुना काङ्ग्रेसस्य राष्ट्रीयाध्यक्षः पुनः सनातनस्य अपमानस्य मार्गस्य आश्रयं कृतवान् अस्ति। काङ्ग्रेसनेतारः देशस्य विकासस्य अवहेलनां किमर्थं कुर्वन्ति? किं ते विश्वस्य सर्वोच्चस्य रेलस्य, मेहराबस्य च चेनाबसेतो: उपरि गच्छत: वन्देभारतस्य लोमहर्षकदृश्यं न पश्यन्ति? देशे सर्वत्र प्रतिदिनं सहस्रकोटिरूप्यकाणां आधारशिलाः उद्घाटनानि च काङ्ग्रेसनेतारः न पश्यन्ति? प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्वे भारते भवति सर्वतोमुखी विकासः काङ्ग्रेसः किमर्थं न द्रष्टुं शक्नोति? जयरामठाकुरः अवदत् यत् महाकुम्भस्य एषः संयोगः १४४ वर्षाणाम् अनन्तरम् अभवत्। अस्मिन् काले न केवलं देशात् अपितु विश्वात् अपि लक्षशः जनाः संगमे निमज्जनं कर्तुम् आगच्छन्ति। एकस्य पश्चात् अन्यस्य उद्योगिनः व्यापारक्षेत्रस्य च शीर्षस्थजनाः कुम्भे सम्मिलिताः भूत्वा विश्वस्य सर्वेभ्यः जनेभ्यः आह्वानं कुर्वन्ति यत् ते कुम्भम् आगत्य तत्रत्यस्य प्राकृतिक-सौन्दर्यस्य लाभं गृह्णन्तु, परन्तु सनातन- विरोधिकाङ्ग्रेसनेतारः अनावश्यकालोचनाया: किमपि अवसरं न त्यजन्ति। एतावता १५ कोटिभ्यः अधिकाः जनाः कुम्भे स्नानं कृतवन्तः। बुधवासरे मौनी- अमावस्यायाः राजस्नानम् अस्ति, यस्मात् कारणात् अयं आकृतिः बहु वर्धते। सम्पूर्णे सार्धैकमासे ४० तः ४५ कोटिजनाः कुम्भं प्राप्नुयुः इति अनुमानं भवति। यदा एतावन्तः जनाः स्नानार्थं आगच्छन्ति तदा अर्थव्यवस्थायाः लाभः न भविष्यति वा? किं देशस्य प्रत्येकं क्षेत्रात् जनाः किमपि धनं व्यययित्वा कुम्भं प्राप्स्यन्ति?
विपक्षनेता उक्तवान् यत् कोऽपि भक्तः यदा गृहात् निर्गच्छति तदा आरभ्य गृहं न प्राप्नोति तावत् प्रत्येकं पदे धनं व्यय्यते। सः गृहात् बसस्थानकं प्रति, रेलस्थानकं, विमानस्थानकं प्रति वाहनयानेन गच्छति वा, गन्तव्यस्थानं गच्छति वा, गङ्गायां मज्जनं कुर्वन्ति वा, मन्दिरेषु नमस्कारं करोति वा, होटेलेषु तिष्ठति वा, भोजनं खादति वा, सः सर्वेषु धनं व्यययति वा एतत् सर्वं धनं च व्यययति विपण्यां व्यय्यते। एतेन विपण्यां गतिः प्राप्यते। अर्थव्यवस्थायाः लाभः भवति। जनाः जीविकां प्राप्नुवन्ति, सर्वकारेण करः प्राप्यते। केवलं महाकुम्भस्य कारणात् प्रतिदिनं लक्षशः जनाः जीविकां प्राप्नुवन्ति। आधारभूतसंरचनायाः विकासः क्रियते। राजस्वं प्राप्यते। यदि काङ्ग्रेसनेतारः एतत् सर्वं द्रष्टुं न शक्नुवन्ति तर्हि तेषां अर्थशास्त्रं दुर्बलं वा चिन्तनं संकीर्णं वा। राममन्दिरसहितानाम् अन्यमन्दिराणां विषये अपि काङ्ग्रेसेन एतादृशं कथनं चालितम् आसीत्। यस्य उत्तरं सांख्यिकीद्वारा दत्तं यत् कथं मन्दिरेण न केवलं नगरस्य अपि तु मण्डलस्य राज्यस्य च विकासः कृतः, राजस्वं च प्राप्तम्। जयरामठाकुरः उक्तवान् यत् काङ्ग्रेसेन सनातनं प्रति स्वस्य दृष्टिकोणं परिवर्त्य सनातनस्य आदरं कर्तुं शिक्षितव्यम्।