Teacher Protest- विरोधे सम्बद्धानां शिक्षकानां एकदिवसीयवेतनं न्यूनं करिष्यति हिमाचलसर्वकारः
Teacher Protest- विरोधे सम्बद्धानां शिक्षकानां एकदिवसीयवेतनं न्यूनं करिष्यति हिमाचलसर्वकारः, सर्वकारविरुद्धं वक्तव्ये च…
बिलासपुरस्य उद्यानपालकः हरिमनशर्मा देशस्य दिल्लीनगरे पद्मश्रीपुरस्कारं प्राप्स्यति
बिलासपुरस्य उद्यानपालकः हरिमनशर्मा देशस्य दिल्लीनगरे पद्मश्रीपुरस्कारं प्राप्स्यति बिलासपुरस्य प्रगतिशीलः उद्यानपालकः हरिमनशर्मा देशस्य…
श्री गोवर्धनदास: राजकीय- उच्च- विद्यालय- बिजन- ढलवानाय दशसहस्ररुप्यकाणि दत्तवान्
श्री गोवर्धनदास: राजकीय- उच्च- विद्यालय- बिजन- ढलवानाय दशसहस्ररुप्यकाणि दत्तवान् हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।…
HP Education : बिजन-ढलवान- विद्यालयस्य संस्कृतशिक्षकेन छात्रेभ्य: ५४०० रुप्यकाणां मूल्यस्य टिप्पणीपुस्तिका: वितरिता:
HP Education : बिजन-ढलवान- विद्यालयस्य संस्कृतशिक्षकेन छात्रेभ्य: ५४०० रुप्यकाणां मूल्यस्य टिप्पणीपुस्तिका: वितरिता:…
Himachal Congress- रजनी पाटिल शिमलां प्राप्ता, काङ्ग्रेसः शुक्रवासरे सिक्थवर्तिकायात्राम् करिष्यति
Himachal Congress- रजनी पाटिल शिमलां प्राप्ता, काङ्ग्रेसः शुक्रवासरे सिक्थवर्तिकायात्राम् करिष्यति हिमसंस्कृतवार्ता:- शिमला।…
Pahalgam Terror Attack- संसारीनालाचेकपोस्टतः किलाडं प्रति प्रवेशः अधुना परिचयपत्रं दर्शयित्वा एव भविष्यति, सचेतना प्रसारिता
Pahalgam Terror Attack- संसारीनालाचेकपोस्टतः किलाडं प्रति प्रवेशः अधुना परिचयपत्रं दर्शयित्वा एव भविष्यति,…
HPCM : सीमापर्यटनं वर्धयितुं सहायतां कुर्यात् आईटीबीपी इति, सीमासेनानायकेन संजयगुञ्ज्यालेन साकं वार्तायाम् अवदत् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
HPCM : सीमापर्यटनं वर्धयितुं सहायतां कुर्यात् आईटीबीपी इति, सीमासेनानायकेन संजयगुञ्ज्यालेन साकं वार्तायाम्…
Pahalgam Attack- हिमाचले आक्रोशः, आपणानि पिहितानि, आतङ्कवादिनः प्रतिमाः दग्धाः,
Pahalgam Attack- हिमाचले आक्रोशः, आपणानि पिहितानि, आतङ्कवादिनः प्रतिमाः दग्धाः, विरोधसभाः, प्रदर्शनानि च।…
शिमलातः धर्मशालानगरं प्रति कार्यालयानि स्थानान्तरितानि भविष्यन्ति
शिमलातः धर्मशालानगरं प्रति कार्यालयानि स्थानान्तरितानि भविष्यन्ति हिमाचलप्रदेशस्य राजधानी शिमलातः सर्वकारस्य कार्यालयाः द्वितीयराजधान्यां…
हिमाचलम्- पंचायताभिलेखे पशूनां पञ्जीकरणमपि आवश्यकम्
हिमाचलम्- पंचायताभिलेखे पशूनां पञ्जीकरणमपि आवश्यकम् अधुना हिमाचलप्रदेशे ई-ग्रामस्वराजस्य ऑनलाइन-पटले ई-परिवारसहितं प्रत्येकं परिवारस्य…