सोलनजनपदे प्रथमवारं कोटीरेलस्थानकस्य समीपे जीवाश्मकाण्डस्य (फॉसिल स्टेम) आविष्कारः
हिमसंस्कृतवार्ताः। सोलनजनपदे प्रथमवारं जीवाश्मवैज्ञानिनां भूवैज्ञानिकानां च दलेन कोटीरेलस्थानकस्य समीपे जीवाश्मकाण्डस्य (फॉसिल स्टेम) आविष्कारः कृतः। तैः पुष्टिः कृता यत् अयं जीवाश्म प्रायः द्विकोटिवर्षपुरातनमस्ति । एषः अपूर्वः आविष्कारः कसौली-सङ्घटनस्य अन्तः पुष्पवनस्पतयः विकासस्य विविधतायाः च नूतनानि प्रमाणानि प्रददाति । अपि च, एषः आविष्कारः मायोसीनकालस्य आरम्भे क्षेत्रीय-एन्जिओस्पर्म-विकासस्य विषये बहुमूल्यं सूचनां प्रदास्यति । एषः आविष्कारः न केवलं भारतस्य विदेशस्य च भूवैज्ञानिकानां लाभं प्राप्स्यति, अपितु अस्मिन् क्षेत्रे अध्ययनं कुर्वन्तः छात्राः अपि लाभं प्राप्नुयुः । दले प्रसिद्धः भूवैज्ञानिकः तथा टेथिस् जीवाश्म संग्रहालयस्य संस्थापकः, गिनीजबुकस्य विश्वविक्रमधारकः, कसौलीनिवासी डॉ. रितेश आर्यः तथा च ओएनजीसीतः वरिष्ठप्रबन्धकरूपेण सेवानिवृत्तः मुख्यजीवविज्ञानी क्षेत्रमार्गदर्शकः च डॉ. जगमोहनसिंहः च आसन्। ऐतिहासिकमहत्त्वपूर्णं स्थानं, यत् चिरकालात् अस्मिन् क्षेत्रे भूवैज्ञानिकान्वेषणस्य प्रवेशबिन्दुः अस्ति, तत् दलं कोटीरेलस्थानकं गतवान् । कोटीरेलस्थानकस्य समीपे अन्वेषणकाले अनेन दलेन एतत् जीवाश्मकाण्डं प्राप्तम् । अस्मिन् जीवाश्मे सुसंरक्षितविशेषताः, कार्बनिकावशेषाः च दृश्यन्ते, ये आधुनिक-एन्जिओस्पर्म-जीवानां सदृशाः सन्ति । एषः आविष्कारः न केवलं अस्मिन् प्रदेशे एतादृशस्य जीवाश्मस्य प्रथमः अभिलेखः अस्ति, अपितु हिमालयस्य अस्मिन् भागे पुष्पवनस्पतयः भौगोलिकप्रसारस्य प्रारम्भिकस्य अनुकूलनस्य च अवगमनं वर्धयिष्यति अधुना शोधदलः कोटीक्षेत्रे अतिरिक्तक्षेत्रकार्यस्य योजनां कुर्वन् अस्ति, अधिकानि वनस्पत्यावशेषाणि उद्घाटयितुं तथा च कसौली-सङ्घटनस्य जैवविविधतायाः अग्रे अन्वेषणं कर्तुमपि योजना अस्ति।
कसौली-सङ्घटनं जीवाश्म-सङ्ग्रहस्य समृद्धस्य कृते प्रसिद्धम् अस्ति
कसौली-सङ्घटनं वनस्पतिजीवाश्मस्य समृद्धसङ्ग्रहस्य कृते चिरकालात् प्रसिद्धम् अस्ति। यदा मेडलिकोट् इत्यनेन १८६४ तमे वर्षे कसौलीतः प्रथमं जीवाश्मम् आविष्कृतम् तदा आरभ्य कसौली भारतीय उपमहाद्वीपस्य पुरापर्यावरणस्य जैविकविकासस्य च विषये वादविवादस्य केन्द्रम् अस्ति कसौली-नगरस्य निवासी, कसौली-सङ्घटनस्य जीवाश्मविषये पीएचडी-पदवीं प्राप्तवान् डॉ. रितेश-आर्यः १९८७ तमे वर्षात् पञ्जाब-विश्वविद्यालये, चण्डीगढे स्नातक-छात्रः आसीत्, तदा आरभ्य जीवाश्म-संग्रहणं कुर्वन् अस्ति सः कसौली-जगजीतनगर-बरोग्-कुमारहट्टी-नगरात् अनेके जीवाश्मवृक्षाः तथा च शतशः पुष्पाणि, बीजानि, फलानि, कीटपक्षाणि, एकलमेरुदण्डानि च अनेकानि पत्राणि, एकशिलाः द्विगुणाः च, गार्सिनिया, ग्लूटा, कोम्ब्रेटम्, सिजिजियम च इत्येतयोः विषुववृत्तीयसापेक्षतां दर्शयन्तः सङ्गृहीताः सन्ति
(फॉसिल स्टेम) सोलनजनपदे प्रथमवारं जीवाश्मकाण्डस्य आविष्कारः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment