Latest श्रीमद्भागवतप्रवचनम् News
श्रीमद्भागवतप्रवचनम् -इदं दारुणं कलियुगं वर्तते । तस्मात् सम्प्रति सदाचारः, योगमार्गः, तपः इत्यादयः सर्वे विलुप्ताः जाताः
श्रीमद्भागवतप्रवचनम् -०५ तस्मात् हे साधो ! अहं आश्चर्यचकितेन चित्तेन स्वकीये अस्मिन् विषये…
श्रीमद्भागवतप्रवचनम् -नारदः कलियुगस्य दोषान् पश्यन्, एवं पृथ्व्यां विचरन् यमुनातटं प्राप्नोत्
श्रीमद्भागवतप्रवचनम् -०४ एवं प्रकारेण नारदः कलियुगस्य दोषान् पश्यन्, एवं पृथ्व्यां विचरन् यमुनातटं…
श्रीमद्भागवतप्रवचनम् -०३ संसारिक-विषयेभ्यः मुक्तस्य तथा विचरणशीलस्य नारदस्य सनकादिमुनिभिः सह कुत्र संयोगः जातः,
श्रीमद्भागवतप्रवचनम् -०३ ततः शौनकः अपृच्छत् - सूतदेव ! संसारिक-विषयेभ्यः मुक्तस्य तथा विचरणशीलस्य…
श्रीमद्भागवतप्रवचनम् – ०२
श्रीमद्भागवतप्रवचनम् - ०२ ततः सूतदेवः उक्तवान् - प्रियशौनक ! तव हृदये भगवत्प्रेम…
श्रीमद्भागवतप्रवचनम् -०१
श्रीमद्भागवतप्रवचनम् -०१ ।। श्रीगणेशाय नमः ।। ।। श्रीव्यासाय नमः ।। ।। ओं…