Sanskrit Week : संस्कृतभाषा, साहित्यं, परम्परा च तथा संस्कृतसप्ताहस्य आयोजनम्
Sanskrit Week : संस्कृतभाषा, साहित्यं, परम्परा च तथा संस्कृतसप्ताहस्य आयोजनम् संस्कृतभाषा, साहित्यं,…
बाक्सा जनपदे थमना-वीणापाणि-उच्चविद्यालये संस्कृतदिवसस्य उद्यापनम्
बाक्सा जनपदे थमना-वीणापाणि-उच्चविद्यालये संस्कृतदिवसस्य उद्यापनम् हिमसंस्कृतवार्ता, नयनज्योतिशर्मा, थमना असमप्रदेशस्य बाक्साजनपदस्य थमना-वीणापाणि-उच्चमाध्यमिकविद्यालयः, थमनायां…
Online संस्कृतशिक्षणम् आमुखपटलसमूहे संस्कृतसप्ताहोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Online संस्कृतशिक्षणम् आमुखपटलसमूहे संस्कृतसप्ताहोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता हिमसंस्कृतवार्ता:, वार्ताहर: -…
संस्कृताचरणे कण्वाश्रमे उपनयनं, भव्यशोभायात्रा
संस्कृताचरणे कण्वाश्रमे उपनयनं, भव्यशोभायात्रा हिमसंस्कृतवार्ता:- कुलदीपमैन्दोला, कोटद्वारम्।श्रावण्यां पूर्णिमायां तिथौ विश्वसंस्कृतदिवसस्य च पावनेऽवसरे…
“विश्व- आदिवासी- दिनोत्सवस्य– २०२५” समारोहः
“विश्व- आदिवासी- दिनोत्सवस्य– २०२५” समारोहः तापी- जिलान्तर्गतम् उच्छलस्थले माँ देवमोगरा- सर्वकारीय- कलाविद्यापीठे…
भोपालपरिसरस्य सनातन- कर्मकाण्डाध्यात्मसमितिश्च संयुक्ततत्त्वावधानेन श्रावणी- उपाकर्मसम्पन्न:
केन्द्रीय- संस्कृत- विश्वविद्यालयस्य भोपालपरिसरस्य सनातन- कर्मकाण्डाध्यात्मसमितिश्च संयुक्ततत्त्वावधानेन श्रावणी- उपाकर्मसम्पन्न: हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्लः भोपालम्,…
केन्द्रीयसंस्कृतविश्वविद्यालयस्य नेतृत्वे आदर्शावासीयकन्या संस्कृतविद्यालये, भोपालनगरे संस्कृतसप्ताहस्य भव्यायोजनम्
केन्द्रीयसंस्कृतविश्वविद्यालयस्य नेतृत्वे आदर्शावासीयकन्या संस्कृतविद्यालये, भोपालनगरे संस्कृतसप्ताहस्य भव्यायोजनम् हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल: भोपालम्।संस्कृतभाषाया: संस्कृत्याश्च गौरवप्रसारणाय…
संस्कृतसप्ताहः – परम्परायाः पुनरुद्धारः, राष्ट्रचेतनायाः नवोदयः
संस्कृतसप्ताहः – परम्परायाः पुनरुद्धारः, राष्ट्रचेतनायाः नवोदयः डा. रणजीत कुमार तिवारी, सहाचार्योऽध्यक्षश्च, संस्कृतसर्वदर्शनविभाग:…
भारतीयभाषासु, संस्कृतौ च साहित्ये च चिरंतनं मूलाधारभूता संस्कृतभाषा अस्ति” – डॉ राम भूषण विजल्वाणः
“भारतीयभाषासु, संस्कृतौ च साहित्ये च चिरंतनं मूलाधारभूता संस्कृतभाषा अस्ति” – डॉ राम…
कुरुक्षेत्रविश्वविद्यालयस्य प्राच्यविद्यासंस्थाने दशदिवसीया पाण्डुलिपिप्रशिक्षणकार्यशाला सम्पन्ना
कुरुक्षेत्रविश्वविद्यालयस्य प्राच्यविद्यासंस्थाने दशदिवसीया पाण्डुलिपिप्रशिक्षणकार्यशाला सम्पन्ना। भारतस्य सर्वमपि ज्ञानं प्राचीनपाण्डुलिपिषु विद्यमानम् अस्ति। भारतसर्वकारस्य…