Ad imageAd image

प्रादेशिकवार्ता

भारतस्य विविधेषु राज्येषु घटितानां प्रमुखानां घटनानां संकलनमत्र दृष्टुं शक्यते। संस्कृतभाषाायाः लेखकाः अस्मिन् प्रकल्पे निजराज्यस्य वार्ताः प्रेषयितुं शक्नुवन्ति।

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – विदेशेषु अपि हिमाचलीयुवभ्य:  सर्वकारः जीविकां प्रदास्यति राज्यसर्वकार:

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - विदेशेषु अपि हिमाचलीयुवभ्य:  सर्वकारः जीविकां प्रदास्यति राज्यसर्वकार: हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः श्रम-रोजगारविभागाय हिमाचलीयुवभ्य: विदेशेषु कार्यावकाशान् अन्वेष्टुं

डॉ मनोज शैल By डॉ मनोज शैल

HP Budget 2024 :- २०२४ वित्तवर्षे कर्मचारिणां वेतनस्य कृते आयव्ययकस्य चतुर्थांशं चतुर्दश सहस्राधिक- सप्ताशीत्युत्तर- षट् शतम् (१४,६८७) कोटिरूप्यकाणां व्ययः भविष्यति

HP Budget 2024 :- २०२४ वित्तवर्षे कर्मचारिणां वेतनस्य कृते आयव्ययकस्य चतुर्थांशं चतुर्दश सहस्राधिक- सप्ताशीत्युत्तर- षट् शतम् (१४,६८७) कोटिरूप्यकाणां व्ययः भविष्यति

डॉ मनोज शैल By डॉ मनोज शैल

वर्षद्वये सम्पन्नं भविष्यति शिमला-कालका चतुष्पंक्तिराजर्मार्ग:, ७० प्रतिशतं कार्यं सम्पन्नम्

वर्षद्वये सम्पन्नं भविष्यति शिमला-कालका चतुष्पंक्तिराजर्मार्ग:, ७० प्रतिशतं कार्यं सम्पन्नम् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। कालका-शिमला चतुष्पंक्तिराजर्मार्गस्य यात्रा आगामिवर्षद्वये देशविदेशस्य पर्यटकै: सहितं स्थानीयजनानां

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image