Ad imageAd image

बोधकथा

बोधकथा अस्मिन् प्रकल्पे पाठकाः संस्कृतकथानां पठनं कर्तुं शक्नुवन्ति

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम्

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम् हिमसंस्कृतवार्ता:- डॉ. सन्तोषकुमार:, ठियोग:। सिरमौर-जनपदस्य गोरक्षनाथ-

डॉ मनोज शैल By डॉ मनोज शैल

KKSU Ramtek : भारतीययोगशास्त्राधारितसंशोधनस्य वैश्विकस्तरे उद्घाटनम् आवश्यकम्- डॉ. महेश करंदीकर:

KKSU Ramtek : भारतीययोगशास्त्राधारितसंशोधनस्य वैश्विकस्तरे उद्घाटनम् आवश्यकम्- डॉ. महेश करंदीकर: हिमसंस्कृतवार्ता:- रामटेकम्। कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालये भारतीयदर्शन- योगशास्त्रभारतीविभागस्य सहकारेण ४

डॉ मनोज शैल By डॉ मनोज शैल

पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता

पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता वार्ताहर: - जगदीशडाभी (अहमदाबाद-गुजरातम्) संस्कृतभारती, सौराष्ट्रप्रान्तद्वारा प्रतिवर्षं श्रीमती पी.एन.आर. महाविद्यालये संस्कृतगौरवपरीक्षा 7 दिसम्बर, 2024 दिनाङ्के आयोजिता। केन्द्रीयसंयोजकः

जगदीश डाभी By जगदीश डाभी
- Advertisement -
Ad imageAd image