Ad imageAd image

चलचित्रवार्ताः

संस्कृतसाहित्ये विशद्तया नाट्यप्रयोगः प्राप्यते, तस्मिन् समये विशेषतया संस्कृतनाट्यसाम्रग्याः प्रयोगः प्राप्यते स्म, परञ्चाधुनिके काले भारते हिन्दी-तमिल-पञ्जाबी-तेलुगुः प्रभित्तीनां नाट्यचलचित्राणां प्रभावः आधिक्येन मिलति, तत्रापि मुख्यतया भारते बॉलीबुड इत्यस्य चलचित्राणां प्रयोगः प्रामुख्येन दृश्यते। अस्मिन् पृष्टे वयं देशे-विदेशे प्रचाल्यमानानां चलचित्रवार्ताणां विषये चर्चां करिष्यामः।

बॉलीवुड- अभिनेता नानापाटेकर: – चलचित्र-छायाङ्कनाय शिमलाम् प्राप्तवान्

चलचित्र-छायाङ्कनाय शिमलाम् प्राप्तवान् बॉलीवुड- अभिनेता नानापाटेकर: हिमसंस्कृतवार्ताः - शिमला। बॉलीवुड अभिनेता नानापाटेकर: चलचित्र-छायाङ्कनाय शनिवासरे सायङ्काले शिमलाम् प्राप्तवान्। ध्यातव्यं वर्तते यत्

डॉ मनोज शैल By डॉ मनोज शैल

PatiPatniAurWoh2 : ‘पति पत्नी और वो 2’ चलच्चित्रे कार्तिक आर्यनेन सह रवीना टंडन: दर्शनं दास्यति

'पति पत्नी और वो 2' चलच्चित्रे कार्तिक आर्यनेन सह रवीना टंडन: दर्शनं दास्यति वार्ताहर: - जगदीश डाभी (मुम्बई) २०१९ तमे

जगदीश डाभी By जगदीश डाभी

वरुण धवनस्य BabyJohn इति चलच्चित्रं ३ सहस्रेषु स्थानेषु प्रदर्शितं भविष्यति

वरुण धवनस्य बेबी जॉन इति चलच्चित्रं ३ सहस्रेषु स्थानेषु प्रदर्शितं भविष्यति वार्ताहर: - जगदीशडाभी (मुम्बई) बॉलीवुड-तारकस्य वरुणधवनस्य बेबी-जॉन चलच्चित्रस्य प्रदर्शनाय

जगदीश डाभी By जगदीश डाभी
- Advertisement -
Ad imageAd image