चलचित्रवार्ताः

संस्कृतसाहित्ये विशद्तया नाट्यप्रयोगः प्राप्यते, तस्मिन् समये विशेषतया संस्कृतनाट्यसाम्रग्याः प्रयोगः प्राप्यते स्म, परञ्चाधुनिके काले भारते हिन्दी-तमिल-पञ्जाबी-तेलुगुः प्रभित्तीनां नाट्यचलचित्राणां प्रभावः आधिक्येन मिलति, तत्रापि मुख्यतया भारते बॉलीबुड इत्यस्य चलचित्राणां प्रयोगः प्रामुख्येन दृश्यते। अस्मिन् पृष्टे वयं देशे-विदेशे प्रचाल्यमानानां चलचित्रवार्ताणां विषये चर्चां करिष्यामः।

अक्षयकुमारस्य टाइगर श्रॉफस्य च नूतनं चलचित्रं “बड़े मियां छोटे मियां”

हिमसंस्कृतवार्ता:- जगदीश डाभी, मुम्बई। प्राप्तवार्तानुसारम् अक्षयकुमारस्य टाइगर श्रॉफस्य च नूतनं चलचित्रं "बड़े मियान् छोटे मियान्" इति अद्यकाले वार्तायां वर्तते। आगामिवर्षे

‘हेरा फेरी ३’ इत्यस्य चित्रोतलनम् आरब्धम्, पुनः एकवारम् अक्षयकुमारः, सुनीलशेट्टी, परेश रावलः च दृश्यन्ते

'हेरा फेरी ३' इत्यस्य चित्रोतलनम् आरब्धम्, पुनः एकवारम् अक्षयकुमारः, सुनीलशेट्टी, परेश रावलः च दृश्यन्ते   वार्ताहर: - जगदीश डाभी (मुम्बई)

जगदीश डाभी By जगदीश डाभी

आमिरखानः ‘महाभारत’ चलच्चित्रे कृष्णस्य भूमिकां निर्वहति, पुष्पराज अल्लू ‘अर्जुनः’ एतत् चरित्रं निर्वहति

आमिरखानः 'महाभारत' चलच्चित्रे कृष्णस्य भूमिकां निर्वहति, पुष्पराज अल्लू 'अर्जुनः' एतत् चरित्रं निर्वहति   वार्ताहर: - जगदीश डाभी, मुम्बई   बॉलीवुड-नायक:

- Advertisement -
Ad imageAd image