Himachal Weather : सोलाङ्गानालायां दीर्घकालं यावत् सम्मर्द:, मनाल्यां वाहनानि सर्पन्ति स्म; नववर्षे कथं भविष्यति ऋतु: ?
Himachal Weather : सोलाङ्गानालायां दीर्घकालं यावत् सम्मर्द:, मनाल्यां वाहनानि सर्पन्ति स्म; नववर्षे कथं भविष्यति ऋतु: ? हिमसंस्कृतवार्ताः - कार्यालयीय प्रतिनिधि:। हिमपातानन्तरं हिमे विनोदः पर्यटकानां कृते महार्घ: सिद्धः अभवत्…
मनमोहनसिंहाय-श्रद्धांजलिः-डॉ. मनमोहनसिंहस्य निधने राष्ट्रशोकसन्तप्तम् अस्ति- प्रधानमन्त्री
मनमोहनसिंहाय-श्रद्धांजलिः-डॉ. मनमोहनसिंहस्य निधने राष्ट्रशोकसन्तप्तम् अस्ति- प्रधानमन्त्री हिमसंस्कृतवार्ता:- राष्ट्रपति द्रौपदी मुर्मुः उपराष्ट्रपितः जगदीप-धनखडः अन्ये च नेतारः पूर्वप्रधानमन्त्रिणः डॉ, मनमोहनसिंहस्य निधने शोकं प्रकटितवन्तः। निजसन्देशे राष्ट्रपतिः द्रौपदीमुर्मुः उक्तवती यत् डॉ. सिंहः तेषु असाधारण…
HP Tourism : प्लास्टिकस्य उपयोगं निवारयितुं पदानि; राज्यपर्यटननिगमः महत्परिवर्तनं करोति, खाद्यपेययोः नूतनानि व्यञ्जनानि
HP Tourism : प्लास्टिकस्य उपयोगं निवारयितुं पदानि; राज्यपर्यटननिगमः महत्परिवर्तनं करोति, खाद्यपेययोः नूतनानि व्यञ्जनानि हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। हिमाचलप्रदेशपर्यटननिगमस्य होटेलेषु संकटस्य मेघाः स्वच्छाः अभवन् ततः परं प्रमुखपरिवर्तनार्थं प्रयत्नाः आरब्धाः। होटेलेषु व्यवस्थावर्धनेन…
पूर्वप्रधानमन्त्रिण: मनमोहनसिंहस्य निधनम्, अखिलभारतीय-आयुर्विज्ञानसंस्थाने अन्तिम-श्वासं गृहीतवान्
पूर्वप्रधानमन्त्रिण: मनमोहनसिंहस्य निधनम्, अखिलभारतीय-आयुर्विज्ञानसंस्थाने अन्तिम-श्वासं गृहीतवान् हिमसंस्कृतवार्ता: - नवदेहली। पूर्वप्रधानमन्त्रिण: मनमोहनसिंहस्य ९२ वर्षे निधनम् अभवत् । सः गुरुवासरे रात्रौ दिल्ली-अखिलभारतीय-आयुर्विज्ञानसंस्थाने अन्तिम-श्वासं गृहीतवान् । सायंकाले एव सः अखिलभारतीय-आयुर्विज्ञानसंस्थाने प्रवेशं प्राप्तवान् ।…
सफलता परिश्रमेण आयाति
सफलता परिश्रमेण आयाति वार्ताहर: - जगदीशडाभी (पश्चिमबङ्गः) सफलता कदापि अलसेन न आयाति। परिश्रमेण सफलतायाः अर्जनं भवति। पश्चिमबङ्गराज्यस्य पूर्ववर्धमानजिलायाः कालनापरिमण्डलस्य एकः सर्वकारनियन्त्रितः महाविद्यालयः वर्तते। महाविद्यालयस्य नाम अस्ति। "राजकीय- जनरल- डिग्री- कॉलेज,…
babyjohn वरुणधवनस्य चलच्चित्रं बेबी जॉन क्रिसमस-दिने प्रदर्शितं जातम्
वरुणधवनस्य चलच्चित्रं बेबी जॉन क्रिसमस-दिने प्रदर्शितं जातम् वार्ताहर: - जगदीशडाभी (मुम्बई) प्राप्तवार्तानुसारं वरुणधवनस्य चलच्चित्रं बेबी जॉन क्रिसमस-दिने प्रदर्शितं जातम्। कालीस: इत्यनेन निर्देशितम् अस्मिन् चलच्चित्रे कीर्ती सुरेशः वामिका गब्बी च…
National & International News – PM Modi : प्रधानमंत्री प्रथमायाः महत्वकांक्षिणः बहुद्देशीय- केन-बेतवा-राष्ट्रिय-नदी संयोजन परियोजनायाः शिलान्यासं कृतवान्
National & International News - PM Modi : प्रधानमंत्री प्रथमायाः महत्वकांक्षिणः बहुद्देशीय- केन-बेतवा-राष्ट्रिय-नदी संयोजन परियोजनायाः शिलान्यासं कृतवान् प्रधानमन्त्री नरेन्द्रमोदी पूर्वप्रधानमन्त्रिणः भारतरत्न अटलबिहारी वाजपेयिवर्यस्य शततम्यां जयन्त्यां मध्यप्रदेशस्य खजुराहो स्थले देशस्य…
HP NEWS : पीएमजीएसवाई-चरण-४ इत्यस्यान्तर्गतं पुरातनमार्गेषु धातुकरणाय अनुमोदनं प्राप्तम्- लोकनिर्माणमंत्री
HP NEWS : पीएमजीएसवाई-चरण-४ इत्यस्यान्तर्गतं पुरातनमार्गेषु धातुकरणाय अनुमोदनं प्राप्तम्- लोकनिर्माणमंत्री हिमसंस्कृतवार्ता: - शिमला । लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अवदत् यत् प्रधानमन्त्री ग्रामसड़कयोजनाचरण-४ इत्यस्मिन् नूतनमार्गैः सह पुरातनविकृतमार्गेषु धातुकरणस्य राज्यस्य आग्रहं केन्द्रसर्वकारेण स्वीकृतम्। लोकनिर्माणमन्त्री…
मुख्यमंत्री सुक्खु:, प्रतिभासिंह, उपमुख्यमंत्री मुकेश: अग्निहोत्री च दिल्लीं प्रति प्रस्थिताः, बेलगामे काङ्ग्रेससभायां भागं ग्रहीष्यन्ति
मुख्यमंत्री सुक्खु:, प्रतिभासिंह, उपमुख्यमंत्री मुकेश: अग्निहोत्री च दिल्लीं प्रति प्रस्थिताः, बेलगामे काङ्ग्रेससभायां भागं ग्रहीष्यन्ति हिमसंस्कृतवार्ता: - शिमला। कर्नाटकस्य बेलगांवे आयोज्य काङ्ग्रेसकार्यसमितेः सभायां भागं ग्रहीतुं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे दिल्लीं प्रति प्रस्थितवान्।…
CM Sukhu : २८ दिसम्बर दिनाङ्के दिल्लीं गमिष्यामि, केन्द्रीयमन्त्रिभिः सह मेलिष्यामि; अधिकारस्य वार्तां च करिष्यामि- मुख्यमंत्री
CM Sukhu : २८ दिसम्बर दिनाङ्के दिल्लीं गमिष्यामि, केन्द्रीयमन्त्रिभिः सह मेलिष्यामि; अधिकारस्य वार्तां च करिष्यामि- मुख्यमंत्री हिमसंस्कृतवार्ता: - शिमला। पूर्वप्रधानमन्त्रिण: स्व. अटलबिहारीवाजपेयी इत्यस्य जन्मदिवसस्य श्रद्धांजलिम् अर्पयितुं शिमला रिजस्थलं प्राप्तः मुख्यमन्त्री…