गुजरातस्य गान्धिनगरस्थे समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालये संस्कृतसम्भाषणवर्गस्य शुभारम्भः
वार्ताहर: – जगदीश डाभी, गान्धिनगरम्।
अद्य गुजरातप्रदेशस्य राजधान्यां गान्धिनगरस्थितः समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालयः संस्कृतभारती-गान्धीनगर-प्रान्तः च इत्येतयोः संयुक्ते उपक्रमे
संस्कृतसम्भाषणवर्गस्य उद्घाटनसमारोहः सुसम्पन्नः।
एषः दशदिनात्मकः संस्कृतसम्भाषणवर्गः समर्पण-महाविद्यालये विद्यार्थिनां हिताय, नगरजनानां च संस्कृताभिलाषिणां कृते समायोजितः अस्ति। अपि च ११/०९/२०२५ दिनाङ्कात् समारभ्य २०/०९/२०२५ पर्यन्तं प्रवर्तिष्यते।
अयं समारम्भः अतिथीनां समागमनेन सह समारब्धः मङ्गल-प्रार्थनया समारब्धः। महाविद्यालयस्य छात्रा कुमारी ऋष्मिता परमारः मधुरस्वरेण “मारुं जीवन अञ्जलि थाजो…” इति गीतं गित्वा सर्वान् हर्षितवती। ततः संस्कृतविभागस्य अध्यापकः डा. हेमन्त वैष्णवः कार्यक्रमे समागतानाम् अतिथीनां शाब्दिकं स्वागतं कृत्वा परिचयं दत्तवान्।
अस्मिन् समारोह-प्रसङ्गे उवारसद-शङ्करालोक-वेदशाला संस्थायाः स्वामीश्रीः पूज्यपादः विरेश्वरगिरिजी महाराजः मुख्य-अतिथिरूपेण समुपातिष्ठत्। पुष्पमालया शालसमर्पणेन च स्वामिवर्यस्य सम्मानं महाविद्यालयस्य प्राचार्यः डा. आशीषकुमार जनकराय-दवे महोदयः कृतवान्। स्वामीजी स्वीयाशीर्वचने अवदत् “संस्कृतभाषा अस्माकं जननी, अपि च सङ्गणकाय सर्वथा अनुकूला वैज्ञानिकी च भाषा। एषः वर्गः संस्कृताध्ययनस्य उत्कृष्टः अवसरः, विद्यार्थिनः अस्य सम्पूर्णं लाभं गृह्णन्तु” इति प्रेरितवन्तः।
विशिष्ट-अतिथिरूपेण डा. मयूरीभाटिया (अध्यक्षाः, संस्कृतविभागः, गुजरात-विश्वविद्यालयः) समुपातिष्ठत्। महोदयायाः स्वागतं डा. अल्पा पटेल (अध्यक्षाः, संस्कृतविभागः) कृतवती। डा. मयूरीभाटियामहोदयायाः उद्बोधनं महत्त्वपूर्णम् आसीत्— “संस्कृतभाषायामेव वेदाः, उपनिषदः, रामायणं, महाभारतम् इत्यादयः सनातनसंस्कृतेः सर्वे ग्रन्थाः निहिताः सन्ति। विज्ञानस्य च आध्यात्मस्य च संगमः संस्कृतग्रन्थेषु द्रष्टुं शक्यते। तस्मात् संस्कृतस्य अध्ययनम् अनिवार्यतया करणीयमेव।”
कार्यक्रमस्य अध्यक्षपदे आसीनः डा. आशीषकुमार जनकराय-दवे महोदयाय स्वागतं व्याहरत् डा. हेमन्तवैष्णवः। असौ स्वीयाध्यक्षीय-उद्बोधने अवोचत्- “यत् राष्ट्रं स्वमातृभाषायां प्रीणाति, तत् शीघ्रंशमेव विकसितं भवति। इजरायल्-देशः लघुतमः अपि स्व-हिब्रू-भाषायाः प्रेम्णा विश्वे स्थिरः जातः। भारतस्य मूलभाषा संस्कृतम् अस्ति। अस्माभिः संस्कृतस्य गौरवं गेयम्, संस्कृतं च प्रियं कर्तव्यम्। अत्र सम्भाषणवर्गेषु केवलं दशसु संस्कृतं सुगमेन मार्गेण शिक्षितुं शक्यते। अतः एषः कार्यक्रमः आयोजितः।”
अस्य वर्गस्य संचालनकर्तुः श्री हिामांशुपण्ड्या महोदयस्य संस्कृतविभाग-अध्यापकः डा. ठाकोरभाई नायकः स्वागतं कृतवान्। हिामांशुपण्ड्या महोदयेन वर्गस्य भूमिका प्रतिपादिता, विद्यार्थिभिः ध्येयमन्त्रः च गापितः।
नवदिल्लीस्थेन केन्द्रीय-संस्कृत-विश्वविद्यालयेनसञ्चालितस्य संस्कृताध्ययनकेन्द्रस्य प्रतिनिधिरूपेण पाठ्यक्रम-समन्वयिका आचार्या जयश्रीः ठक्कर महोदया अपि समुपस्थिता आसीत्। तस्याः स्वागतं प्रो. श्वेता पंवार (अध्यापिका, अंग्रेजीविभागः) कृतवती। जयश्रीठक्कर महोदया अवदत्— “केन्द्रीय-संस्कृत-विश्वविद्यालयद्वारा संस्कृतभाषायाः अध्ययनार्थम् एषः स्वर्णिमः अवसरः प्रदत्तः अस्ति। संस्कृतभाषाजिज्ञासूनां कृते विश्वविद्यालयपरतया संस्कृताध्ययनाय सर्वविधं साहाय्यं प्रदास्यते।”
तथा विभागाध्यक्षा डा. अल्पा पटेल महोदयायाः स्वागतं समाजशास्त्रविभागस्य अध्यापिका डा. रमीला पटेल कृतवती।
अन्ते आभारप्रदर्शनं डा. अल्पा पटेलमहोदया उक्तवती यत् “अद्य उपस्थिताः सर्वे मान्यवराः, सहयोगदातारः, सहकर्मिणः अध्यापकाः, सर्वेभ्यः हार्दाः धन्यवादाः।”
अस्मिन् कार्यक्रमे संस्कृतविभागात् अन्यविभागात् च ६८ विद्यार्थिनः भागं गृहीत्वा संस्कृतभाषाशिक्षणस्य आनन्दम् अनुभूतवन्तः। अध्यापकाः अपि उपस्थाय कार्यक्रमं सफलं कर्तुं प्रोत्साहनं प्रदत्तवन्तः। समग्र-कार्यक्रमस्य सञ्चालनं डा. ठाकोरभाई नायकः यशस्वितया कृतवान्।