हिमाचलस्य चिकित्सक: बाईकिंग भानु: राष्ट्रपतिना सम्मानित:
हिमसंस्कृतवार्ता:- धर्मशाला । लाहौल-स्पीतिमण्डलस्य राशीलग्रामस्य लेप्रोस्कोपीवैद्यः बाईकिंगभानुः आदिवासीक्षेत्रेषु उत्कृष्टसेवानां कृते राष्ट्रपतिभवने राष्ट्रपति द्रौपदी मुर्मूद्वारा सम्मानितः। राष्ट्रपति द्रौपदी मुर्मू इत्यनया राष्ट्रपतिभवने आमन्त्रिता ये आदिवासी गणमान्यजनाः देशस्य सर्वेभ्यः आदिवासीक्षेत्रेषु प्रशंसनीयं कार्यं कृतवन्तः तेषु हिमाचलतः एकमात्रः प्रख्यातविद्वान् डॉ. बाईकिंगभानुः अस्ति। आदिवासीक्षेत्राणां नीतयः कार्यक्रमाः च निर्मातुं कार्यान्वयनञ्च स्वपरामर्शं दातुं राष्ट्रपतिना आमन्त्रितः। १९७६ तमे वर्षे अगस्तमासस्य २८ दिनाङ्के लाहौल-स्पीतिमण्डलस्य राशीलग्रामे जन्म प्राप्य प्रारम्भिकशिक्षा शासकीयविद्यालयकुल्लुतः एव अकरोत्। १९९४ तमे वर्षे इन्दिरागान्धी चिकित्सामहाविद्यालयात् एमबीबीएस कृत्वा नौसेनायाः आयुक्तः अभवत्। नौसेनायाः कार्यं कुर्वन् सः सशस्त्रसेनानां चिकित्सामहाविद्यालयात् पुणेतः सामान्यशल्यक्रियायां एम.एस., २०११ तमस्य वर्षस्य दिसम्बरमासे सामान्यशल्यक्रियायां डीएनबी च कृतवान् ।सः २००४ तमे वर्षे मेमासस्य १८ दिनाङ्के विश्वस्य सर्वोच्चशिखरं माउण्ट् एवरेस्ट-पर्वतं जित्वा विश्वस्य प्रथमः वैद्यः अभवत् यः माउण्ट् एवरेस्ट्-पर्वतः विजयी अभवत् राष्ट्रपतिः तस्मै एवरेस्ट् पर्वतस्य विजयाय नौसेनाशौर्यपुरस्कारं प्रदत्तवान्। सर्जन् सेनापतिरूपेण कार्यं कुर्वन् सः २०१५ तमस्य वर्षस्य दिसम्बर-मासस्य १२ दिनाङ्के स्वैच्छिकं निवृत्तिम् अवाप्तवान्, येन सः स्वमातृभूमिसेवां कर्तुं शक्नुयात्। तस्य लक्ष्यं राज्यस्य ग्राम्यक्षेत्रेषु, दूरस्थेषु, आदिवासीक्षेत्रेषु च मितव्यययी- चिकित्सासुविधाः प्रदातुं वर्तते, येन जनानां द्वारे एव सेवाः उपलभ्यन्ते सः दूरस्थक्षेत्रेषु कार्यं कुर्वतां शल्यचिकित्सकानाम् कृते लेप्रोस्कोपिक् पद्धत्या शल्यक्रियायाः नवीनतमप्रौद्योगिक्याः विषये प्रशिक्षणं ददाति अस्य कृते च सः लेप्रोस्कोपी लांसर इति समूहं निर्मितवान्। सः भानु- चिकित्सालयस्य कुल्लू-मण्डी-इत्यस्य संस्थापकनिदेशकः अस्ति, एतदतिरिक्तं आदिवासीक्षेत्रेषु चिकित्साशिबिराणाम् आयोजनं करोति। तस्य पिता एस. डी. भानुः सेनायाः लेफ्टिनेण्ट कर्नलरूपेण निवृत्तः अस्ति, माता पामोली भानुः कुशलः गृहिणी अस्ति।
आचार्य बी.के.शिवरामः शैक्षणिक-अशैक्षणिक-विषयेषु स्व-विचारं प्रकटितवान् । छात्रकल्याणस्य अधिष्ठाता प्रो ममता मोक्टा इत्यनेन कुलपते: मार्गदर्शिकानुसारं विश्वविद्यालये महाविद्यालयेषु च छात्रसङ्घनिर्वाचनं कर्तुं प्रस्तावः कृतः। परीक्षा नियन्त्रकः प्रो.श्यामलाल कौशलः परीक्षासम्बद्धविषयान् सर्वेषां समक्षं स्थापयित्वा परीक्षासु सम्मुखीभूतानां समस्यानां विषये चर्चां कृतवान्।