Himachal News : ऋणविपण्या: विभिन्नपक्षेषु अध्ययनार्थं १० सदस्यीयकार्बनऋणसमितिः निर्मिता
Himachal News: CM Sukhu: ऋणविपण्या: विभिन्नपक्षेषु अध्ययनार्थं १० सदस्यीयकार्बनऋणसमितिः निर्मिता हिमसंस्कृतवार्ता:- शिमला। राज्यसर्वकारेण ऋणविपण्या: विभिन्नपक्षेषु अन्वेषणार्थं राज्यस्य कृते अतिरिक्तराजस्वं अर्जयितुं सम्भावनायाः अन्वेषणार्थं १० सदस्यीय- कार्बनऋणसमित्याः सङ्घटनं कृतम् अस्ति। इयं समिति:…
Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम्
Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। प्रयागराजमहाकुम्भस्य अराजकताया: अनन्तरं प्रशासनेन स्थितिं नियन्त्रणे आनेतुं अनेकानि पदानि कृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथः अखाड़ासन्तैः सह वार्तालापं…
Mahakumbh 2025 : अराजकतायां चीत्काराः प्रतिध्वनिताः, हृदयविदारकचित्राणि सम्मुखीभूतानि
Mahakumbh 2025 : अराजकतायां चीत्काराः प्रतिध्वनिताः, हृदयविदारकचित्राणि सम्मुखीभूतानि हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। मंगलवासरे प्रातः प्रायः ३ वादने प्रयागराजे महाकुम्भस्य समये अत्यधिकजनसमूहस्य कारणेन अराजकता अभवत्। यस्मिन् बहवः भक्ताः क्षतिग्रस्ताः इति कथ्यन्ते।…
गणतन्त्रदिवसपदप्रयाणे उत्तरप्रदेशस्य शोभायात्रा पीपुल्सचॉइसपुरस्कारश्रेण्यां प्राप्नोत् प्रथमं स्थानम्
गणतन्त्रदिवसपदप्रयाणे उत्तरप्रदेशस्य शोभायात्रा पीपुल्सचॉइसपुरस्कारश्रेण्यां प्राप्नोत् प्रथमं स्थानम् महाकुम्भः 2025- स्वर्णिमं भारतम् निक्षेपं विकासं च प्रत्याधारिता निर्गता उत्तरप्रदेशस्य शोभायात्रा लखनऊ, 29 जनवरीमासः। 'कर्तव्यमार्गे महाकुंभः' इति जनानां प्रथमः विकल्पः आसीत् । गणतंत्रदिने…
CM Sukhu in MP : मध्यप्रदेशस्य महूस्थाने भाजपाया: उपरि मुख्यमंत्रिण: वाक्प्रहार:
CM Sukhu in MP : मध्यप्रदेशस्य महूस्थाने भाजपाया: उपरि मुख्यमंत्रिण: वाक्प्रहार: काङ्ग्रेसनेतृभिः दासतायाः श्रृङ्खलाः भग्नाः हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। मध्यप्रदेशस्य महूस्थाने संविधानस्य उद्धाराय आयोजितायां काङ्ग्रेससभायां सोमवासरे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः भागं गृहीतवान्।…
Gudiya Rape And Murder Case : गुडियायाः माता नूतनजागृत्यर्थं याचनां कृतवती, अस्य प्रकरणस्य उच्चन्यायालये शीघ्रमेव भविष्यति श्रवणम्
Gudiya Rape And Murder Case : गुडियायाः माता नूतनजागृत्यर्थं याचनां कृतवती, अस्य प्रकरणस्य उच्चन्यायालये शीघ्रमेव भविष्यति श्रवणम् हिमसंस्कृतवार्ता: - शिमला। गुडियायाः मातुः पक्षतः हिमाचलप्रदेशस्य उच्चन्यायालये अस्य प्रकरणस्य पुनः अन्वेषणार्थं याचना…
Himachal News : सूरजहत्याप्रकरणे (Gudiya Rape and Murder Case) जैदीसहितं अष्टपुलिसकर्मचारिभ्य: आजीवनकारावास:
Himachal News : सूरजहत्याप्रकरणे जैदीसहितं अष्टपुलिसकर्मचारिभ्य: आजीवनकारावास: हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। हिमाचलप्रदेशे वर्ष २०१७ तमे वर्षे शिमलामण्डलस्य कोटखाईक्षेत्रे बहुचर्चितगुडियाबलात्कारहत्याप्रकरणे (Gudiya Rape and Murder Case) गृहीतस्य अभियुक्तस्य सूरजस्य बन्दीगृहत्यायाः प्रकरणे चण्डीगढस्य…
HP News : राज्यप्रदूषणनियन्त्रणमण्डलस्य अनुमतिं विना उद्योगः संचालितः
HP News : राज्यप्रदूषणनियन्त्रणमण्डलस्य अनुमतिं विना उद्योगः संचालितः हिमसंस्कृतवार्ता: - शिमला। राज्यप्रदूषणनियन्त्रणमण्डलेन काङ्गड़ामण्डलस्य डमटालस्य मोहतली, इत्यत्र स्थितस्य एकस्य उद्योगस्य कृते कारणं दर्शयितुं सूचना प्रेषिता अस्ति। अत्र एकः उद्योगः स्थापितः, परन्तु…
वक्फविधेयकस्य संशोधनाय जेपीसी संस्थायाः स्वीकृतिः
वक्फविधेयकस्य संशोधनाय जेपीसी संस्थायाः स्वीकृतिः वक्फविधेयकस्य परिवर्तनं सोमवासरे संसदस्य संयुक्तसमित्या (जेपीसी) अनुमोदितम्। जेपीसी अध्यक्षः जगदम्बिका पालः अवदत् यत् अस्यां अन्तिमायां सभायां सर्वेषां ४४ संशोधनानाम् चर्चा कृता। एतेषु एनडीए-सांसदानां १४ परामर्शाः…
नागरिकसंहिता प्रवर्तकं देशस्य प्रथमं राज्यमभवत् उत्तराखण्डराज्यम्
नागरिकसंहिता प्रवर्तकं देशस्य प्रथमं राज्यमभवत् उत्तराखण्डराज्यम् हिमसंस्कृतवार्ताः। उत्तराखण्डराज्यम् अनुसूचित-जनजातीयान् जनानतिरिच्य सर्वेभ्यः नागरिकेभ्यः विवाह-विवाहोच्छेद-उत्तराधिकार-त्यादि विधिषु समान नागरिक संहितायाः प्रवर्तकं प्रथमराज्यम् अजायत्। अस्य विधिनियमस्य लक्ष्यमस्ति सर्वेभ्यः नागरिकेभ्यः समानाधिकाराणि सुनिश्चयता व्यक्तिगतनागरिक विधीनां मानकीकरणमस्ति।…