मुख्यमंत्रिण: सुक्खो: करसोगे दुग्ध-प्रक्रिया-संयंत्रस्य, ६६ केवी-उपकेन्द्रस्य च निर्माणस्य घोषणा

हिमसंस्कृतवार्ता: – मण्डी।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शनिवासरे मण्डीमण्डले करसोगविधानसभाक्षेत्रस्य भ्रमणं कृतवान् । तेन करसोगस्य राजकीय-वरिष्ठ-माध्यमिक-विद्यालयस्य राजीव-गान्धी-दिवसस्य आवासीय-विद्यालये परिवर्तनस्य घोषणा कृता । सः अवदत् यत् आगामिवर्षात् आरभ्य विद्यालयः सीबीएसई-सम्बद्धः भविष्यति, यत्र पर्याप्तकर्मचारिणः सन्ति। मुख्यमंत्री करसोगे दुग्ध-प्रक्रिया-संयंत्रस्य, ६६ केवी-उपकेन्द्रस्य च निर्माणस्य घोषणां कृतवान् । करसोगविधानसभाक्षेत्रस्य तिब्बन-पाङ्गना-क्षेत्रयोः सीबीएसई-विद्यालयेषु परिवर्तनं, सनारली, मतेड़, बनेडा-क्षेत्रेषु पटवार-वृत्तानां उद्घाटनं, तत्तपानीतः बखरौट-मार्गस्य परिष्कार च घोषणा अपि सः अकरोत् सः अवदत् यत् आईटीआई भवनं सम्पन्नं कर्तुं धनं प्रदत्तं भविष्यति तथा च संस्थाने एआइ, मशीन लर्निंग् इत्येतयोः पाठ्यक्रमाः आरभ्यन्ते इति। सः शीघ्रमेव करसोग-चिकित्सालये रेडियोलॉजिस्ट्-नियुक्तेः अपि घोषणां कृतवान् ।
मुख्यमन्त्री उक्तवान् यत् आपदा-काले करसोगविधानसभाक्षेत्रस्य महती क्षतिः अभवत्। सः अवदत् यत् राज्यसर्वकारः मेघविस्फोटस्य कारणानां विषये अध्ययनं कुर्वन् अस्ति। सः अवदत् यत् करसोगे पूर्णतया क्षतिग्रस्तानां ९४ गृहाणाम् पुनर्स्थापनार्थं राज्यसर्वकारः ₹७ लक्षं रुप्यकाणि प्रदास्यति। करसोगनगरे जनसभां सम्बोधयन् मुख्यमन्त्री अवदत् यत् राज्ये भाजपानेतारः अतिरिक्तऋणग्रहणे बाधां कुर्वन्ति, यद्यपि तस्य कार्यकाले तस्य अनुमतिः आसीत्। सः अवदत् यत् वर्तमानसर्वकारेण कर्मचारिणां भविष्यं सुरक्षितं कर्तुं पुरातनपेंशनयोजना पुनः स्थापिता, परन्तु अस्य निर्णयस्य परिणामेण केन्द्रसर्वकारेण हिमाचलप्रदेशे प्रतिबन्धाः स्थापिताः। केन्द्रसर्वकारेण राज्यस्य ऋणस्य सीमा ₹१६०० कोटिरूप्यकाणां न्यूनीकरणं कृतम् अस्ति ।
मुख्यमंत्री करसोगे १३२.८ कोटिरूप्यकाणां परियोजनानां उद्घाटनानि आधारशिलास्थापनं च कृतवान्
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः मण्डीमण्डलस्य करसोगस्य जनानां कृते ₹१३२.८ कोटिरूप्यकाणां परियोजना: समर्पितवान्। करसोगे ३४.२५ कोटिरूप्यकाणां व्ययेन निर्मितस्य संयुक्तकार्यालयभवनस्य, १.६७ कोटिरूप्यकाणां व्ययेन निर्मितस्य विषयविशेषज्ञ उद्यानकार्यालयभवनस्य, करसोगे २९.५१ लक्षरूप्यकाणां व्ययेन निर्मितपञ्चायतसामुदायिककेन्द्रत्रिमणस्य, ९०.११ लक्षरूप्यकाणां व्ययेन निर्मितस्य माहुनगमन्दिरसंकुलस्य सौन्दर्यीकरणस्य उद्घाटनं कृतवान्, ७१.५७ लक्षरुप्यकाणां व्ययेन निर्मितस्य मेंहडीग्रामपंचायतस्य कार्यालयस्य, १३ लक्षरुप्यकाणां व्ययेन निर्मितस्य स्वास्थ्य उपकेन्द्रस्य भंथलस्य, ३२.७४ लक्षरुप्यकाणां व्ययेन निर्मितस्य ग्रामपंचायत- सामुदायिककेन्द्रस्य सूई-कुफरीधारस्य तथा १३.७५ लक्षरुप्यकाणां व्ययेन निर्मितस्य संयुक्तकार्यालयस्य भवने अपना-पुस्तकालय: इत्यस्य लोकार्पणम् अकरोत्।
असौ ३१.८० लक्षरूप्यकाणां व्ययेन भकरोट-करसोग-सनारली-सैंज-मार्गस्य उन्नयनस्य, १३.१८ कोटिरूप्यकाणां व्ययेन खिलतः भगेलुमार्गस्य उन्नयनस्य, खीलस्य भगेलु मार्गस्य उन्नयनकार्यस्य, १९.७५ कोटिरूप्यकाणां व्ययेन खीलतः भगेलु (कैलोधार गरजूब) मार्गस्य उन्नयनस्य, ११.०६ कोटिरूप्यकाणां व्ययेन छलोगतः बघेलमार्गस्य १८.६० कोटिरूप्यकाणां व्ययेन कैलोधरतः सैंजमार्गस्य उन्नयनकार्यस्य च आधारशिला: अस्थापयत्।

