HPU Shimla – महाविद्यालयस्य शिक्षकाः अपि पीएचडी कारयितुं शक्नुवन्ति
HPU Shimla - महाविद्यालयस्य शिक्षकाः अपि पीएचडी कारयितुं शक्नुवन्ति पञ्च शोधकेन्द्रेभ्यः सम्बद्धाः विषयाः महाविद्यालयेषु पाठिताः भविष्यन्ति हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशविश्वविद्यालयस्य कुलपते: प्रो.महावीरसिंहस्य अध्यक्षतायां शुक्रवासरे महाविद्यालयानाम् प्राचार्यैः सह सभा आयोजिता। सभायां…
मॉरीशस-देशस्य प्रधानमन्त्री नवीनचन्द्ररामगुलामः अयोध्यायां श्रीरामचन्द्रस्य मन्दिरे पूजार्चनं कृतवान्
मॉरीशस-देशस्य प्रधानमन्त्री नवीनचन्द्ररामगुलामः अयोध्यायां सम्प्राप्त्यनन्तरं श्रीरामचन्द्रस्य मन्दिरे पूजार्चनं कृतवान्। हिमसंस्कृतवार्ता: - मॉरीशस-देशस्य प्रधानमन्त्री डॉ. नवीन-चन्द्र-राम-गुलामः अयोध्यायां सम्प्राप्त्यनन्तरं श्रीरामचन्द्रस्य मन्दिरे पूजार्चनं कृतवान्। अन्ताराष्ट्रिय-महर्षि वाल्मीकि-विमान-स्थले मुख्यमन्त्री योगी आदित्यनाथः कृषिमन्त्री सूर्यप्रतापश्च तस्य पारम्परिकरित्या…
सी.पी.राधाकृष्णनवर्य: उपराष्ट्रपतित्वेन शपथं गृहीतवान्
उपराष्ट्रपतित्वेन शपथं गृहीतवान् सी.पी.राधाकृष्णनवर्य: हिमसंस्कृतवार्ता: - राष्ट्रपतिः द्रौपदीमुर्मुः राष्ट्रपति-भवने आयोजिते शपथग्रहणसमारोहे सी.पी. राधाकृष्णनवर्यं भारतस्य पञ्चदशतमस्य उपराष्ट्रपते: पदस्य शपथग्रहणं कारितवती। अस्मिन् शपथग्रहणसमारोहे प्रधानमन्त्री नरेन्द्रमोदी, पूर्वराष्ट्रपतिः रामनाथ कोविंदः, पूर्व-उपराष्ट्रपतिः जगदीपधनखडः, अमितशाहः, राजनाथ…
प्रधानमन्त्री श्रीनरेन्द्रमोदी पाण्डुलिप्याः अङ्कीकरणस्य ज्ञानभारतम् पोर्टल् इति डिजिटलमञ्चस्य शुभारम्भ: कृतवान्
प्रधानमन्त्री श्रीनरेन्द्रमोदी पाण्डुलिप्याः अङ्कीकरणस्य ज्ञानभारतम् पोर्टल् इति डिजिटलमञ्चस्य शुभारम्भ: कृतवान् हिमसंस्कृतवार्ता: - प्रधानमन्त्री श्रीनरेन्द्रमोदी नवदिल्लीनगरे ज्ञानभारतमित्यस्मिन् विषये अन्ताराष्ट्रियसम्मेलने सम्मिलितः। सः पाण्डुलिप्याः अङ्कीकरणस्य, संरक्षणस्य, जनपरिवेषणस्य च त्वरितरूपेण निष्पादनाय समर्पितं ज्ञानभारतम् पोर्टल्…
गुजरातस्य गान्धिनगरस्थे समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालये संस्कृतसम्भाषणवर्गस्य शुभारम्भः
गुजरातस्य गान्धिनगरस्थे समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालये संस्कृतसम्भाषणवर्गस्य शुभारम्भः वार्ताहर: - जगदीश डाभी, गान्धिनगरम्। अद्य गुजरातप्रदेशस्य राजधान्यां गान्धिनगरस्थितः समर्पण-आर्ट्स्-कॉमर्स-महाविद्यालयः संस्कृतभारती-गान्धीनगर-प्रान्तः च इत्येतयोः संयुक्ते उपक्रमे संस्कृतसम्भाषणवर्गस्य उद्घाटनसमारोहः सुसम्पन्नः। एषः दशदिनात्मकः संस्कृतसम्भाषणवर्गः समर्पण-महाविद्यालये विद्यार्थिनां हिताय, नगरजनानां…
संस्कृतिबोधपरियोजनायाः प्रसाराय गीतानिकेतन-आवासीयविद्यालये महासम्पर्क-अभियानम्
संस्कृतिबोधपरियोजनायाः प्रसाराय गीतानिकेतन-आवासीयविद्यालये महासम्पर्क-अभियानम् विद्याभारती सम्पूर्णे देशे सञ्चालयति सहस्राधिकान् विद्यालयान्। तेषु विद्यालयेषु संस्कृतिबोधपरियोनाद्वारा विभिन्नगतिविधीनां सञ्चालनं क्रियते। अनेन जनाः स्वसंस्कृतिं,परम्परां,महापुरुषान्,पर्वाणि,साहित्यम् इत्यादि ज्ञास्यन्ति। सम्प्रति विद्याभारती सामाजिकान्,अभिभावकान् विशिष्टजनान् च अस्यां योजनायां योजयितुम् अभिलषति।…
Vice President of India – पी. राधाकृष्णन: भारतस्य नूतनः उपराष्ट्रपतिः
Vice President of India - पी. राधाकृष्णन: भारतस्य नूतनः उपराष्ट्रपतिः हिमसंस्कृतवार्ता: - नवदेहली। पी. राधाकृष्णन: भारतस्य नूतनः उपराष्ट्रपतिः अभवत् । मंगलवासरे एकपक्षीयस्पर्धायां एनडीए-प्रत्याशी राधाकृष्णन विपक्षस्य प्रत्याशिनं सुदर्शनरेड्डी-इत्येतत् प्रथम-प्राथमिकता-मतैः १५२-अङ्कैः…
PM Modi Himachal Visit – मुख्यमंत्री सुक्खुः प्रधानमन्त्रिण: समक्षं वननियमेषु संशोधनस्य विषयमुत्थापितवान्
PM Modi Himachal Visit - मुख्यमंत्री सुक्खुः प्रधानमन्त्रिण: समक्षं वननियमेषु संशोधनस्य विषयमुत्थापितवान् १५०० कोटिरूप्यकाणां सहायताविषये अपि उक्तवान् हिमसंस्कृतवार्ता: - काङ्गड़ा। हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंह सुक्खुः अवदत् यत् देशस्य प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन…
योगी आदित्यनाथः खाद्यान्नसामग्र्या: २६ मालवाहकानि प्रेषितवान्, जयरामठाकुरः तानि कण्डवालतः हरित्ध्वजं प्रदर्श्य प्रेषितवान्
योगी आदित्यनाथः खाद्यान्नसामग्र्या: २६ मालवाहकानि प्रेषितवान्, जयरामठाकुरः तानि कण्डवालतः हरित्ध्वजं प्रदर्श्य प्रेषितवान् हिमसंस्कृतवार्ता:- पठानकोट:। उत्तरप्रदेशस्य योगीसर्वकारेण संसदीयकार्याणां मन्त्री जसवन्तसिंह सैनी इत्यस्य नेतृत्वे मङ्गलवासरे हिमाचलस्य पूर्वमुख्यमन्त्री जयरामठाकुर, भाजपाया: प्रदेशाध्यक्ष डॉ.…
Himachal Education Department – विद्यालयीयपाठ्यक्रमे समाविष्टः भविष्यति हिमाचलस्य इतिहासः शिक्षामन्त्री निर्देशं दत्तवान्
Himachal Education Department - विद्यालयीयपाठ्यक्रमे समाविष्टः भविष्यति हिमाचलस्य इतिहासः शिक्षामन्त्री निर्देशं दत्तवान् हिमसंस्कृतवार्ता:- शिमला। शिमलायां विद्यालयीयपाठ्यक्रमे संशोधनविषये चर्चां कर्तुम् उच्चस्तरीयसभायाः अध्यक्षतां कुर्वता शिक्षामन्त्री रोहितठाकुरः अवदत् यत् हिमाचलप्रदेशस्य समृद्धं इतिहासं, साहित्यं,…