“एक पेड माँ के नाम” अस्माकं मातृभूमिं प्रकृतिं च प्रति अस्माकं सम्मानं समर्पणं च दर्शयति
"एक पेड माँ के नाम" अस्माकं मातृभूमिं प्रकृतिं च प्रति अस्माकं सम्मानं समर्पणं च दर्शयति "एक पेड माँ के नाम" अस्माकं मातृभूमिं प्रकृतिं च प्रति अस्माकं सम्मानं समर्पणं च दर्शयति…
संस्कृतभारती’-संघटनस्य प्रतिनिधिमण्डलं मुख्यमंत्रिणा श्री-पुष्करसिंहधामिना सह अमिलत्
द्वितीयराजभाषायाः संस्कृतस्य उन्नयनाय ‘संस्कृतभारती’-संघटनस्य प्रतिनिधिमण्डलं मुख्यमंत्रिणा श्री-पुष्करसिंहधामिना सह अमिलत्। देहरादूनम् - अद्य संस्कृतभारती उत्तराञ्चल-प्रान्तस्य संगठनमन्त्री श्रीगौरवशास्त्री, प्रान्तमन्त्री श्रीगिरीशतिवारी, कोषाध्यक्षः श्रीअंकितवर्मा च प्रदेशस्य द्वितीयराजभाषायाः संस्कृतस्य विकासं प्रति सम्बद्धानां विविधसमस्यानां समाधानाय च…
एनएचएआई अधिकारिणा सह प्रहारस्य विषये गडकरी रुष्ट:,
एनएचएआई अधिकारिणा सह प्रहारस्य विषये गडकरी रुष्ट:, मुख्यमन्त्रिणा साकं वार्तां कृत्वा त्वरितकार्यविधि: याचिता हिमसंस्कृतवार्ता:- शिमला।शिमलानगरे एनएचएआई-अधिकारिणः उपरि प्रहारं कृत्वा केन्द्रीयमन्त्री नितिनगडकरी इत्यनेन रोष: प्रकटित:। गडकरी हिमाचलस्य मुख्यमन्त्री सुखविन्दरसिंह सुखु इत्यनेन…
हिमाचलप्रदेशे वर्षाकारणात् राज्यस्य ५०० कोटिरूप्यकाणां हानिः अभवत्
हिमाचलप्रदेशे वर्षाकारणात् राज्यस्य ५०० कोटिरूप्यकाणां हानिः अभवत् मुख्यमन्त्री ठाकुर सुखविन्दरसिंह सुखुः अवदत् यत् मण्डीनगरे मेघविस्फोटघटनानां प्रारम्भिकमूल्यांकने प्राप्तप्रतिवेदनानुसारम् अद्यावधि वर्षाकारणात् राज्यस्य ५०० कोटिरूप्यकाणां हानिः अभवत्। मण्डीनगरे अष्टजनानाम् मृत्योः वार्ता अपि अस्ति…
तेलंगानाराज्यस्य संगरेड्डी-मण्डले औद्योगिकैकक-विस्फोटघटनायां द्वादश श्रमिकाः मृताः,
तेलंगानाराज्यस्य संगरेड्डी-मण्डले औद्योगिकैकक-विस्फोटघटनायां द्वादश श्रमिकाः मृताः, षड्विंशति-जनाः व्रणिताः अभवन् हिमसंस्कृतवार्ता: - तेलंगानाराज्यस्य संगरेड्डी-मण्डले एकस्मिन् बृहद्-रासायनिक औद्योगिकैकक-विस्फोटघटनायां द्वादश श्रमिकाः मृताः, षड्विंशति-जनाः व्रणिताः अभवन्। एतेन विस्फोटेन विशालः अग्निः उत्पन्नः, येनाग्निना सिगाची केमिकल्स्…
मुख्यमन्त्री सुक्खुः राष्ट्रमण्डलसंसदीयसङ्घसम्मेलने हिमाचलस्य हितानां समर्थनम् अकरोत्
मुख्यमन्त्री सुक्खुः राष्ट्रमण्डलसंसदीयसङ्घसम्मेलने हिमाचलस्य हितानां समर्थनम् अकरोत् हिमसंस्कृतवार्ताः। मुख्यमन्त्री सुखविन्दरसिंह सुक्खुः राष्ट्रमण्डलसंसदीयसंघसम्मेलने हिमाचलप्रदेशस्य हितानां दृढतया समर्थनम् अकरोत्। पञ्जाब-हरियाणायां प्रवहन्ति अधिकांशः नद्यः हिमाचलतः आगच्छन्ति इति च अवदत्। हिमाचलः जलं स्वस्य सम्पत्तिं…
आध्यात्मिकनेता दलाई लामा-६०० वर्षीया संस्था तस्य मृत्योः अनन्तरम् अपि निरन्तरं भविष्यति
६०० वर्षीया संस्था तस्य मृत्योः अनन्तरम् अपि निरन्तरं भविष्यति-आध्यात्मिकनेता दलाई लामा हिमसंस्कृतवार्ताः। निर्वासितः तिब्बती आध्यात्मिकनेता दलाई लामा ६ जुलै दिनाङ्के ९० वर्षाणि पूर्णं करिष्यति। निर्वासितः तिब्बती आध्यात्मिकनेता दलाई लामा सोमवासरे…
भूस्खलनप्रवणस्थलानि, जोखिमपूर्णक्षेत्राणि च प्रति न गच्छन्तु-मुख्यमन्त्री हिमाचलम्
भूस्खलनप्रवणस्थलानि, जोखिमपूर्णक्षेत्राणि च प्रति न गच्छन्तु-मुख्यमन्त्री हिमाचलम् हिमाचलप्रदेशे वृष्टेः निरन्तरक्षतिविषये अपि सर्वकारस्य चिन्ता वर्तते। प्रतिवर्षं प्राकृतिकविपदानां कारणेन राज्यस्य महती हानिः भवति, अयं मानसूनः अपि अत्र क्षतिं कर्तुं आरब्धवान् अस्ति ।…
हीरालालः संस्कृतशिक्षकपरिषदः कुल्लू इत्यस्य अध्यक्षः, प्रीतमसिंहः महासचिवः
हीरालालः संस्कृतशिक्षकपरिषदः कुल्लू इत्यस्य अध्यक्षः,प्रीतमसिंहः महासचिवः,रविशर्मा वित्तसचिवः नियुक्तः हिमाचलराजकीयसंस्कृतशिक्षकपरिषद्,जिल्लाकुल्लू इत्यस्य जिलाकार्यकारीनिर्वाचनं सम्पूर्णप्रजातान्त्रिकप्रक्रियायाः अन्तर्गतं आफलाइन-अनलाईन-माध्यमेन सौहार्दपूर्णवातावरणे २९ जून २०२५ दिनाङ्के सम्पन्ना। परिषदः सम्बद्धानां सर्वेषां अधिकारिणां, पर्यवेक्षकाणां, संस्कृतशिक्षकसमुदायस्य च सक्रियसहकारेण, परस्परसंवादेन, सहमत्या…
देवेन्द्रशर्मा सिरमौरजनपद: संस्कृतशिक्षकपरिषदः अध्यक्षः
देवेन्द्रशर्मा सिरमौरजनपद: संस्कृतशिक्षकपरिषदः अध्यक्षः, गोविन्दशर्मा महासचिवः, अतुलकुमारः वित्तसचिवः च चयनित: । हिमसंस्कृतवार्ता: - डॉ नरेन्द्रराणा सिरमौर: ,नाहनम् । हिमाचल-राजकीय-संस्कृतशिक्षक-परिषदः त्रिवार्षिकनिर्वाचनप्रक्रियायां सिरमौरमण्डलस्य निर्वाचनं रविवासरे, २९ जूनदिनाङ्के सर्वसम्मत्या राजकीय-उच्च-विद्यालय-कैन्ट्-नाहनम् इत्यत्र सम्पन्नम् ।…