‘भाजपा’ दलस्य लोकसभानिर्वाचनार्थं १९५ अभ्यर्थीनां प्रथमासूची प्रकाशिता, वाराणसीतः तृतीयवारं प्रधानमन्त्री
भारतीयजनता दलः शनिवासरे आगामिलोकसभानिर्वाचनस्य अभ्यर्थीनां प्रथमासूचीं प्रकाशितवान्। भा.ज.दलस्य प्रत्याशीनां प्रथमसूचौ १९५ नामानि सन्ति, येषु ३४ केन्द्रीयमन्त्रिणः राज्यमन्त्रिणः च सन्ति । एतदतिरिक्तं लोकसभापतिम् पूर्वमुख्यमन्त्रिद्वयं च सहितं अन्येभ्यः जनेभ्यः अवसरः प्राप्तः । तस्मिन् एव काले २८ महिलाः अपि क्षेत्रे स्थापिताः सन्ति । ५० वर्षाणाम् अधः ४७ अभ्यर्थिनः प्रथमसूचौ स्थानं प्राप्तवन्तः । अस्यां सूचौ उत्तरप्रदेशस्य ५१, पश्चिमबङ्गस्य २०, मध्यप्रदेशस्य २४, गुजरातस्य १५, राजस्थानस्य १५, झारखण्डस्य ११, छत्तीसगढस्य ११, केरलस्य १२, तेलङ्गानायाः नव, असमस्य ११, देहल्याः पञ्च, जम्मू-कश्मीरस्य द्वौ, उत्तराखण्डस्य त्रीणि, अरुणाचलस्य द्वौ, गोवातः एकः, त्रिपुरातः एकः, अण्डमानस्य एकः, दमनस्य, दीवस्य च एकः आसनानि सन्ति। प्रधानमन्त्री नरेन्द्रमोदी पुनः वाराणसीतः निर्वाचनं गृह्णीयात्। रक्षामन्त्री राजनाथसिंहः लखनऊतः निर्वाचितः भविष्यति, केन्द्रीयगृहमन्त्री अमितशाहः गुजरातस्य गान्धीनगरात् निर्वाचितः अस्ति। अस्मिन् समये पुनः स्मृति इरानी उत्तरप्रदेशस्य अमेठी-आसनात् भागं ग्रहीष्यति। उत्तरप्रदेशे विवादानाम् अभावे अपि अजयमिश्र तेनी इत्यस्मै लखीमपुर-खीरी-नगरात् अवसरं दत्तम्, हेमा-मालिनी तु मथुरा-नगरात् स्पर्धायाम् अस्ति ।
‘भाजपा’ दलस्य लोकसभानिर्वाचनार्थं १९५ अभ्यर्थीनां प्रथमासूची प्रकाशिता, वाराणसीतः तृतीयवारं प्रधानमन्त्री
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment