By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलप्रदेश: न केवलं शिमला-मनाली, अपितु महानगरेषु अन्यै: परिचयै: अपि ज्ञायते
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचलप्रदेश: न केवलं शिमला-मनाली, अपितु महानगरेषु अन्यै: परिचयै: अपि ज्ञायते
हिमाचलवार्ता

हिमाचलप्रदेश: न केवलं शिमला-मनाली, अपितु महानगरेषु अन्यै: परिचयै: अपि ज्ञायते

डॉ.अमनदीप शर्मा
Last updated: 2023/12/26 at 7:59 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

हिमाचलप्रदेश: न केवलं शिमला-मनाली, अपितु महानगरेषु अन्यै: परिचयै: अपि ज्ञायते
हिमसंस्कृतवार्ता:- कार्यालयीय प्रतिनिधि:।
भारतस्य विभिन्नेषु भागेषु निवसतां हिमाचलीनां एकीकरणाय एकः उपक्रमः आरब्धः, यस्य अन्तर्गतं प्रारम्भे देशस्य महानगरेषु निवसन्तः हिमाचलीजनाः सम्बद्धाः भवन्ति। अस्य आरम्भः बेङ्गलूरुनगरे निवसतः डॉ. अरुण भारद्वाजेन कृतः। सोलने उद्भूत: डॉ. अरुण भारद्वाज: कथयति यत् अधुना यावत् राष्ट्रियस्तरस्य मेट्रोनगरेषु जनाः हिमाचलं केवलं शिमला, मनाली, डल्हौजी इत्यादिभ्यः पर्यटनस्थलेभ्यः एव परिचिन्वन्ति, मेट्रोषु निवसन्तः अधिकांशः हिमाचलीजनाः स्वपरिचयं प्रकटयितुं संकोचं कुर्वन्ति यतोहि पञ्जाबी- गुजरातीजनाः इव, तेषां विशिष्ट: परिचयः नास्ति। महानगराणां जनाः हिमाचलीसंस्कृतेः विषये अज्ञानिनः एव तिष्ठन्ति, यदा तु तेषां हृदये हिमाचलं प्रति मृदुकोणः अस्ति। स्वस्य अभियानं अग्रे नीत्वा सः वैश्विकं हिमाचलमित्रसङ्घटनं निर्मितवान् अस्य अन्तर्गतं च प्रथमं हिमाचलस्य मित्राणि बेङ्गलूरु अध्यायस्य आरम्भं कृतवान्। एतत् हिमाचलीनां प्रथमं औपचारिकं सङ्घटनं जातम्, परन्तु एतस्य संस्थायाः स्थापनायां तेषां बहु कष्टस्य प्रत्यक्षीकरणं कर्तव्यम् आसीत्, यतः एतावता विशाले महानगरे हिमाचलीनां अन्वेषणं कठिनं कार्यम् आसीत् प्रारम्भे यदि ते हिमाचली-सङ्ख्यायुक्तं किमपि वाहनं प्राप्नुवन्ति स्म तर्हि ते तदपि स्थगयित्वा मार्गे एव हिमाचली-सङ्घटने सम्मिलितुं प्रेरयन्ति स्म। क्रमेण स्वस्य संचारमाध्यमानां उपयोगेन हिमाचलस्य मित्राणां बेङ्गलूरु-अध्यायेन सह केचन हिमाचलीजनाः संयोजयित्वा हिमाचलीमित्राणां बेङ्गलूरु-इत्यस्य फेसबुक-पृष्ठं प्रारब्धवान्। क्रमेण एषः अभियानः सफलतां प्रति अगच्छत्। अद्य च दिल्ली- चण्डीगढनगरयोः प्रसिद्धः अभवत्। पश्चात् बेङ्गलूरुनगरे हिमाचलीनां सशक्तं संगठनं निर्मितम्। अस्याः संस्थायाः सद्यः एव बेङ्गलूरुनगरे प्रथमः कार्यक्रमः अपि आयोजितः, यस्मिन् अधिकांशः प्रतिभागिनः हिमाचलीवेषेण आगतवन्तः, अस्मिन् अवसरे पहाड़ीनाटी-प्रदर्शनं, पहाड़ी-व्यञ्जनानि च परोक्षितानि संस्थायाः संस्थापकः डॉ. अरुणभारद्वाजः कथयति यत् देशस्य अन्येषु मेट्रोनगरेषु निवसन्तः हिमाचलीजनाः अपि हिमाचल- बेङ्गलूरुमित्राणां फेसबुकपृष्ठे रुचिं टिप्पणीं च कर्तुं आरब्धवन्तः, यस्य कारणात्, अन्येषु नगरेषु निवसतां हिमाचलीनां विवरणानां संग्रहणं कृत्वा , सः तेषां सम्पर्कं कृतवान्, यस्य कारणतः हिमाचलस्य मित्राणि मुम्बई, पुणे, हैदराबाद, चण्डीगढ च अध्यायाः आरब्धाः। ग्लोबल फ्रेण्डस ऑफ हिमाचलस्य संस्थापकः डॉ. अरुण भारद्वाजः कथयति यत् देशी हिमाचलानाम् अतिरिक्तं हिमाचलं रोचमानान् जनान् अपि अस्मिन् संस्थायां समावेशितवान्, येन एतत् सशक्तं संस्था भवितुम् अर्हति, यतः एतेषु महानगरेषु हिमाचलीनां संख्या न्यूना अस्ति। अथ च तेषु अधिकांशः युवानः सन्ति, ये आईटी/ सॉफ्टवेयर/ इंजीनियरिंग/ मेडिकल इत्यादिक्षेत्रेषु कार्यं कुर्वन्ति, तेषां समयस्य तीव्रः अभावः अस्ति, परन्तु ते हिमाचलेन सह सम्बद्धाः एव स्थातुम् इच्छन्ति, जन्मभूमे: कृते सकारात्मकं योगदानं दातुम् इच्छन्ति। सः कथयति यत् महानगरेषु निवसन्तः उच्चवर्गाः हिमाचलस्य पर्यटनस्थलानि धार्मिकस्थानानि च बहु रोचन्ते, तेषां हिमाचलस्य प्रति अपारं प्रेम वर्तते। सः इच्छति यत् एतान् सर्वान् जनान् हिमाचलस्य मित्रैः सह सम्बद्ध्य सः हिमाचलस्य पञ्जाब-गुजरात-पङ्क्तौ अद्वितीय-ब्राण्ड्-रूपेण प्रचारं कर्तुं शक्नोति। डॉ. अरुण भारद्वाजः कथयति यत् सामाजिकमाध्यमेषु हिमाचलस्य मित्राणां प्रबललोकप्रियतायाः कारणात् विदेशेषु निवसन्तः हिमाचलजनाः अपि तेषु सम्मिलितुम् आरब्धाः अधुना महानगरेषु निवसन्तः हिमाचलीजनाः सामाजिकमाध्यमेन / व्हाट्सएपसमूहानां माध्यमेन परिवारवत् जीवन्ति। केचन् च सदैव सज्जाः सन्ति परस्परं साहाय्यं कर्तुम्। सः कथयति यत् हिमाचलस्य विभिन्नभागेभ्यः सम्बद्धाः जनाः स्वस्वप्रदेशस्य व्यञ्जनानां विषये सूचनाप्रसारणं कुर्वन्ति, यस्य कारणतः अधुना छा गोश्त, सिड्डु, बबरू, खट्टा, मदरा, तुड़किया भात इत्यादीनि स्थानीयव्यञ्जनानि राष्ट्रियपरिचयरूपेण दक्षिणं च भारतीयव्यञ्जनानि इव, मेट्रो-नगरेषु ते लोकप्रियाः भवन्ति। सः कथयति यत् सः एतेषां व्यञ्जनानां नुस्खं सामाजिकमाध्यमेषु यूनलिकासु च सहकरोति, यस्य कारणात् एतेषां व्यञ्जनानां मौलिकता निर्वाह्यते, द्वितीयं, एतानि व्यञ्जनानि भौगोलिकसीमायाः परं गत्वा राष्ट्रियस्तरस्य मान्यतां प्राप्नुवन्ति, तस्मात् हिमाचलं एकम् उत्कृष्टं परिचयं प्राप्नोति। एतेन व्यावसायिकस्तरस्य व्यञ्जनानां विपणने सहायता भविष्यति। तथैव तेषां संस्था सामाजिकमाध्यमेन पहाड़ी टोपी, चोली, घागरी, पश्मिना शाल, पट्टू इत्यादीनां हिमाचलीवस्त्राणां लोकप्रियतां प्राप्तुम् अपि प्रयतते, येन हिमाचलीशिल्पिनां कृते राष्ट्रियस्तरस्य विपण्य: लभ्यते, प्रामाणिकं हिमाचली च प्रदर्शयितुं शक्यते। महानगरेषु उत्पादानाम् लोकप्रियीकरणं कर्तुं शक्यते। सः कथयति यत् तस्य संस्था हिमाचलस्य ब्राण्ड् एम्बेस्डररूपेण सर्वकारेण सह कार्यं कर्तुम् इच्छति, परन्तु तस्य संस्था राजनीतितः, क्षेत्रवादात्, धार्मिकविषयेभ्यः च सर्वथा दूरं तिष्ठति। अस्य संस्थायाः सदस्याः निकटभविष्यत्काले हिमाचलीलोकसंस्कृतेः आधारेण गीतनृत्यवाद्यवाद्यानां लोकप्रियीकरणाय पदानि स्वीकरिष्यति येन लुप्ताः लोककलाः न केवलं जीविताः भवन्ति अपितु व्यावसायिकस्तरस्य लोकप्रियाः विपणनाः च भवन्ति।एतत् व्यावहारिकं अपि करणीयम्, येन लोककलाकाराः स्वजीविकायाः साधनं कर्तुं शक्नुवन्ति, तेषां सर्वकारीय- अनुदानानाम् आश्रयः न्यूनीकर्तुं शक्यते।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: हिमाचल पर्यटन, हिमाचल प्रदेश, हिमाचलप्रदेशः, हिमाचलस्य पर्यटन स्थलाः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article प्रधानमन्त्री-निर्धनानां सेवा वञ्चितानां च सम्मानम् अस्माकं सर्वाधिक-प्राथमिकता
Next Article श्रीरामायणकथा, लङ्काकाण्डम्! रामरावणयोः द्वैरथयुद्धम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?