HP Vidhansabha Session- नवम्बर २६ दिनाङ्कात् भविष्यति हिमाचलविधानसभायाः शिशिरसत्रम्- कुलदीपपठानिया
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशस्य विधानसभायाः दशमं शीतकालीनसत्रं च नवम्बर २६ तः ५ दिसम्बर पर्यन्तं धर्मशालाया: तपोवने भविष्यति। सभापतिः कुलदीपसिंहपठानिया मंगलवासरे एतत् घोषितवान्। अस्मिन् सत्रे कुलम् अष्टौ अधिवेशनानि भविष्यन्ति इति सः अवदत्। पठानिया इत्यनेन उक्तं यत् राज्यपालस्य अनुशंसायाः अनन्तरं विधानसभासचिवालयेन मंगलवासरे अधिसूचना कृता। सः अपि अवदत् यत् अधिसूचनायाः निर्गमनेन सदस्याः इदानीं स्वनिर्वाचनक्षेत्रसम्बद्धानि सूचनानि विधानसभा- सचिवालये ऑनलाइन- ऑफलाइनरूपेण च प्रस्तूयन्ते। सः उक्तवान् यत् सत्रस्य आरम्भः नवम्बर २६ दिनाङ्के प्रातः ११:०० वादने भविष्यति, प्रथमदिने शोकसंवेदना च। अस्मिन् शिशिरसत्रे अष्टानि अधिवेशनानि भविष्यन्ति, यत्र एकः दिवसः, दिसेम्बर-मासस्य चतुर्थः, निजीसदस्यस्य कार्यदिवसरूपेण निर्दिष्टः भविष्यति। पठानिया इत्यनेन उक्तं यत् नवम्बर २९, ३० च दिनाङ्केषु सत्रं न भविष्यति। पठानिया इत्यनेन उक्तं यत् धर्मशाला तपोवननगरे अद्यपर्यन्तं कृतं बृहत्तमं सत्रम् अस्ति, यत्र अष्ट अधिवेशनानि सन्ति।

