निर्वाचनायोगः- नवराज्येषु त्रिषुकेन्द्रशासितप्रदेशेषु च विशेषसघनपुनरीक्षणम् (SIR)
निर्वाचनआयोगः अद्य स्वस्य विशेषसघनपुनरीक्षणस्य (SIR) अभ्यासस्य द्वितीयचरणस्य आरम्भं करिष्यति। अस्मिन् नवराज्यानि त्रीणि च संघप्रदेशाः समाविष्टाः भविष्यन्ति, येषु प्रायः ५१ कोटिमतदातारः सन्ति । निर्वाचनसूचीनां व्यापकपुनरीक्षणस्य समाप्तिः ७ फरवरी २०२६ दिनाङ्के अन्तिमनिर्वाचनसूचिकायाः प्रकाशनेन भविष्यति ।एषः एसआईआरस्य द्वितीयः चरणः अस्ति, यः पूर्वं बिहारे कार्यान्वितः आसीत्, यत्र ३० सितम्बर् दिनाङ्के प्रायः ७४.२ मिलियनं नाम समाविष्टं अन्तिमनिर्वाचनसूची प्रकाशिता आसीत् अस्मिन् नूतने चरणे अण्डमान-निकोबारद्वीपाः, लक्षद्वीपः, छत्तीसगढः, गोवा, गुजरातः, केरलः, मध्यप्रदेशः, पुडुचेरी, राजस्थानः, तमिलनाडुः, उत्तरप्रदेशः, पश्चिमबङ्गः च समाविष्टाः भविष्यन्ति। तमिलनाडु, पुडुचेरी, केरल, पश्चिमबङ्गदेशेषु २०२६ तमे वर्षे विधानसभानिर्वाचनं निर्धारितम् अस्ति।अस्मिन् वर्षे असमराज्ये अपि निर्वाचनं निर्धारितम् अस्ति, परन्तु नागरिकताकानूनस्य प्रावधानानाम् अन्तर्गतं सर्वोच्चन्यायालयेन पर्यवेक्षितेन नागरिकतायाः सत्यापनस्य कारणेन अस्य चरणस्य भागः न भविष्यति। अद्यैव गणनाचरणं आरभ्य ४ दिसम्बर् पर्यन्तं भविष्यति, मतदातासूची ९ दिसम्बर् दिनाङ्के प्रकाशिता भविष्यति। अन्ते अन्तिमप्रकाशनं २०२६ तमस्य वर्षस्य फेब्रुवरी-मासस्य ७ दिनाङ्के भविष्यति ।स्वातन्त्र्यानन्तरं एतादृशं नवमं संशोधनं भविष्यति । अन्तिमः पुनरीक्षणः २००२ तमे वर्षे २००४ तमे वर्षे च अभवत् ।निर्वाचनायोगानुसारं अवैधप्रवासीनां सहितं अयोग्यनामानि अपसारयन् कोऽपि योग्यः नागरिकः सूचीतः बहिः न त्यक्तः इति सुनिश्चितं कर्तुं अस्ति प्रक्रियायां मतदातानां जन्मस्थानस्य सत्यापनम् अन्तर्भवति । एतेन अयोग्यनागरिकाणां, विशेषतः बाङ्गलादेशात् म्यान्मारदेशात् च अवैधप्रवासीनां प्रकाशने साहाय्यं भविष्यति इति अधिकारिणः वदन्ति।
निर्वाचनायोगः- नवराज्येषु त्रिषुकेन्द्रशासितप्रदेशेषु च विशेषसघनपुनरीक्षणम् (SIR)
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment

