अधुना पञ्जाब-विद्यालयेषु उद्यमशीलतायाः पाठः भविष्यति, बालकाः व्यापार-विचाराः, स्टार्टअप-निर्माणं च ज्ञास्यन्ति |
हिमसंस्कृतवार्ताः। एकं महत् पदं स्वीकृत्य पञ्जाबसर्वकारेण ११ कक्षायाः छात्राणां कृते उद्यमशीलतां मूलविषयरूपेण समावेशयितुं घोषितम्। अयं नूतनः पाठ्यक्रमः २०२५-२६ शैक्षणिकसत्रात् आरभ्यते। शिक्षामन्त्री हरजोतसिंह बैन्स तथा पंजाब आप प्रभारी मनीष सिसोदिया इत्यनेन अस्याः योजनायाः शुभारम्भः कृतः। बेन्स् महोदयः अवदत् यत् पञ्जाबप्रदेशः देशस्य प्रथमं राज्यं यत् औपचारिकरूपेण उद्यमशीलतां विद्यालयशिक्षणे मूलविषयस्य स्थानं दत्तवान्। एतेन छात्राः नवीनकाराः, समस्यानिरासकाः, कार्यनिर्मातारः च भवितुम् अर्हन्ति इति सः पुष्टिम् अकरोत् ।
अस्य विषयस्य विषये शिक्षामन्त्री स्पष्टीकरोति यत् एषः पाठ्यक्रमः पूर्णतया अनुभवात्मकः व्यावहारिकः च भविष्यति अर्थात् बालकाः केवलं पुस्तकानि न पठिष्यन्ति, अपितु दलं निर्माय व्यापारविचारं चिन्तयिष्यन्ति, आदर्शरूपं सज्जीकरिष्यन्ति अपि च बीजवित्तपोषणार्थं स्थानं करिष्यन्ति। पश्चात् तेषां उत्पादानाम् अथवा सेवानां विपण्यां प्रक्षेपणस्य अवसरः अपि भविष्यति । अत्यन्तं महत्त्वपूर्णं यत् तस्मिन् लिखितपरीक्षा न भविष्यति। तस्य स्थाने विद्यालयाधारितं मूल्याङ्कनं भविष्यति। छात्राः स्वस्य मूल्याङ्कनं करिष्यन्ति, सहछात्रेभ्यः प्रतिक्रियां गृह्णन्ति, शिक्षकेभ्यः / मार्गदर्शकेभ्यः मार्गदर्शनं च प्राप्नुयुः। एतेन कक्षायाः वातावरणं समर्थकं व्यावहारिकं च भविष्यति। सम्प्रति पञ्जाबदेशस्य ३८४० वरिष्ठमाध्यमिकविद्यालयेषु २.६८ लक्षाधिकाः छात्राः अध्ययनं कुर्वन्ति । मन्त्री उक्तवान् यत् यदि तेषु केवलं १० प्रतिशतं सफलाः भवन्ति तर्हि प्रतिवर्षं ३०० तः ४०० कोटिरूप्यकाणां छात्राधारित आर्थिकक्रियाकलापः उत्पन्नः भवितुम् अर्हति।

