हिमाचलसंवर्गस्य आईपीएस विमुक्तरंजन: राष्ट्रपतिपदकेन सम्मानित:
विशेषसंरक्षणसमूहे (एसपीजी) डीआईजीरूपेण कार्यं कुर्वन् हिमाचलसंवर्गस्य २००९ सत्रस्य आईपीएस-अधिकारी विमुक्तरंजनं विशिष्टसेवानां कृते प्रतिष्ठितं राष्ट्रपतिपदकं प्राप्तवान्। रंजनः पूर्वं एसपी काङ्गड़ा आसीत्। धार्मिकनेता दलाईलामा इत्यस्य सुरक्षा अपि सः सम्पादितवान्।
एकमपि हिमाचलपुलिसकर्मचारिणः राष्ट्रपतिपुलिसपदकं न प्राप्तवन्तः, इतिहासे प्रथमवारं पुटं रिक्तम् अस्ति
हिमसंस्कृतवार्ता:- शिमला। हिमाचलपुलिसस्य इतिहासे प्रथमवारं स्वातन्त्र्यदिनात् पूर्वं राष्ट्रपतिपुलिसपदकस्य कृते एकः अपि कर्मचारी वा अधिकारी वा नामाङ्कितः नास्ति। गुरुवासरे केन्द्रीयगृहमन्त्रालयेन प्रकाशितसूचौ हिमाचलपुलिसस्य नाम कुत्रापि नास्ति। पुलिसस्रोतांसि वदन्ति यत् पुलिसविभागेन राज्यसर्वकाराय दत्ता सूची केन्द्रीयगृहमन्त्रालयाय न प्रेषिता। अस्याः सूच्याः आधारेण केन्द्रीयमन्त्रालयेन राष्ट्रपतिपदकार्थं पुलिसकर्मचारिणां चयनं कर्तव्यम् आसीत्।
गृहमन्त्रालयेन पुलिससेवा, केन्द्रीयक्षेत्रं तथा सीएपीएफ/ अन्यसंस्थानां विषये प्रकाशितसूचौ २२६ वीरतापदकानि, ८९ राष्ट्रपति- विशिष्टसेवापदकानि, ६३५ प्रशंसनीय- सेवापदकानि च निर्गताः। हिमाचलस्य प्रतिवेशीराज्याय उत्तराखण्डाय 5 सराहनीयसेवापदकानि, जम्मू-कश्मीराय 127 वीरतापदकानि, 2 राष्ट्रपति विशिष्टसेवापदकानि, 14 सराहनीयसेवा- पदकानि च प्राप्तानि। पञ्जाबप्रदेशेन २ राष्ट्रपति- विशिष्टसेवापदकानि १४ प्रशंसनीयसेवापदकानि च प्राप्तानि, हरियाणाप्रदेशेन राष्ट्रपतिविशिष्टसेवापदकद्वयं ११ प्रशंसनीयसेवापदकानि च प्राप्तानि। केन्द्रशासितक्षेत्रेण चण्डीगढेण २ प्रशंसनीयसेवापदकानि अपि प्राप्तानि सन्ति।
हिमाचलसंवर्गस्य आईपीएस विमुक्तरंजन: राष्ट्रपतिपदकेन सम्मानित:

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment