राष्ट्रपतिपदासीना द्रौपदीमुर्मूः एकोनाशीतितमस्य स्वतन्त्रतादिवसस्य पूर्वसन्धायां राष्ट्रम् सम्बोधितवती
हिमसंस्कृतवार्ता: – डॉ नरेन्द्रराणा सिरमौर: ।
राष्ट्रपतिपदासीना द्रौपदीमुर्मूः एकोनाशीतितमस्य स्वतन्त्रतादिवसम्य पूर्वसन्धायां राष्ट्रम् सम्बोधितवती । राष्ट्रपति: सर्वप्रथमं स्वातन्त्र्यदिवसस्य पूर्वसंध्यायां सर्वेभ्यः हृदयेन अभिवादनं कृत्वा अवदत् यत् अस्माकं सर्वेषां कृते गौरवस्य विषयः अस्ति यत् सर्वे भारतीयाः स्वातन्त्र्यदिवसम् उत्साहेन आचरन्ति। स्वतन्त्रतादिवस: विशेषतया भारतीयत्वस्य गौरवस्य स्मरणं कुर्वन्ति। राष्ट्रपति: द्रौपदीमुर्मू: उक्तवती यत् भारतं २०४७ तमवर्षपर्यन्तं विकसित-अर्थव्यवस्था भवितुं गच्छति। ७९ तमे स्वातन्त्र्यदिवसस्य पूर्वसंध्यायां राष्ट्राय सम्बोधने राष्ट्रपतिमुर्मू: सामाजिकक्षेत्रस्य उपक्रमानाम् अपि च सर्वतोमुखी आर्थिकविकासस्य च कारणं उक्तवती। सा अवदत् यत् अमृतकाले राष्ट्रं अग्रे गच्छति तथा च प्रत्येकः नागरिकः तस्मिन् यथाशक्ति: योगदानं ददाति। राष्ट्रपति: मुर्मूः विश्वासं प्रकटितवती यत् ये युवानः, महिलाः, ये समुदायाः अतिदीर्घकालं यावत् परिश्रमरता: सन्ति, ते विकसितभारतस्य नेतृत्वं करिष्यन्ति। राष्ट्रपतिः पहलगाम-आतङ्क-आक्रमणे निर्दोष-नागरिकाणां वधं कायरतापूर्णं सर्वथा अमानवीयं च इति वर्णितवती । सा अवदत् यत् भारतेन ऑपरेशन सिन्दूर इत्यनेन निर्णायकतापूर्वकं दृढनिश्चयेन च प्रतिक्रिया दत्ता, येन देशस्य सैनिकाः कस्यापि परिस्थितेः निवारणं कर्तुं सज्जाः इति दर्शितम्। राष्ट्रपतिः मुर्मूः रणनीतिकस्पष्टतायाः, तकनीकीक्षमतया च सीमापारं आतङ्कवादीनां निगूढस्थानानां विनाशं कृत्वा सशस्त्रसेनानां प्रशंसाम् अकरोत्। सः सिन्दूर-कार्यक्रमस्य प्रशंसाम् अकरोत्, आतङ्कवादविरुद्धे मानवतायाः उदाहरणरूपेण इतिहासे अभिलेखितः भविष्यति इति च अवदत् ।
ग्रीष्मकालिक-अमृतोद्यानस्य उद्घाटनं कृतवती राष्ट्रपतिः द्रौपदीमुर्मूः
हिमसंस्कृतवार्ता: – राष्ट्रपति-भवने राष्ट्रपतिः द्रौपदी मुर्मूः अस्मै वर्षाय ग्रीष्मकालिक-अमृतोद्यानस्य उद्घाटनं कृतवती। उद्यानमिदं जनसामान्येभ्यः शनिवासरात् सितम्बरमासस्य चतुर्दशदिनांकपर्यन्तं उद्घाटितं भविष्यति। अत्र बालानां मनोरञ्जनाय विभिन्नानि उपकरणान्यपि स्थापितानि सन्ति। एकोनत्रिंशदगस्ते राष्ट्रियक्रीडादिवसावसरे अमृतोद्यानम् विशेषतः क्रीडकेभ्यः, बालेभ्यः विद्यालयीयशिक्षकेभ्यश्च उद्घाटितं स्थास्यति। अमृतोद्याने प्रवेशं पूर्णरूपेण निःशुल्कः भविष्यति। जनाः अन्तर्जालीयपटल visit.rashtrapatibhawan.gov.in इत्यनेन माध्यमेन अपि प्रवेशचिटिकाः प्राप्तुं शक्नुवन्ति। ध्यातव्यं वर्त्तते यत् इदम् उद्यानं सोमवासरे पिहितं स्थास्यति।