“एक पेड माँ के नाम” अस्माकं मातृभूमिं प्रकृतिं च प्रति अस्माकं सम्मानं समर्पणं च दर्शयति
“एक पेड माँ के नाम” अस्माकं मातृभूमिं प्रकृतिं च प्रति अस्माकं सम्मानं समर्पणं च दर्शयति इति प्रयासः। अस्य अभियानस्य उद्देश्यं मातुः नाम्ना वृक्षं रोपयित्वा स्थायिस्मृतिः निर्मातुं वर्तते, यत् न केवलं पर्यावरणस्य रक्षणं करिष्यति अपितु हरिततरस्य समृद्धस्य च भविष्यस्य निर्माणे अपि योगदानं दास्यति। माता प्रकृतिः च जीवनस्य मूलभूतः आधारः अस्ति तथा च अस्य उपक्रमस्य माध्यमेन वयं स्वदायित्वं निर्वहन्तः स्मः। “एक पेड माँ के नाम” इति अभियाने भागं ग्रहीत्वा मातुः कृते अविस्मरणीयस्मृतिः निर्मातुं वृक्षं रोपयन्तु।
वृक्षारोपणस्य सज्जता
वृक्षरोपणसमयस्य अनुकूलनं – वृक्षरोपणस्य इष्टतमः समयः मृत्तिकायां जलस्य उपलब्धतायाः उपरि निर्भरं भवति । ऋतुजलवायुयुक्तेषु क्षेत्रेषु वर्षाऋतुः प्रारम्भे एव वृक्षाः रोपनीयाः, यदा वर्षा नियमितरूपेण विश्वसनीया च भवति । एतेन वृक्षाः मृत्तिकायां गभीरं प्रविशन्तः मूलतन्त्राणां विकासाय अधिकतमं समयं प्राप्नुवन्ति, येन रोपणानन्तरं प्रथमशुष्कऋतुपर्यन्तं जीवितुं पर्याप्तं जलं प्राप्यते
जीर्णोद्धारस्थलस्य सज्जीकरणं – विद्यमानानाम्, प्राकृतिकरूपेण स्थापितानां वृक्षाणां, अंकुरानाम्, रोपानां वा जीवितानां वृक्षाणां कूपानां रक्षणं कुर्वन्तु, एतत् सावधानं कुर्वन्तु यत् तृणैः निगूढं भवितुम् अर्हति इति लघुवृक्षस्य अंकुराः न त्यजन्तु। प्रत्येकस्य पादपस्य पार्श्वे उज्ज्वलवर्णीयं वेणुस्तम्भं स्थापयित्वा प्रत्येकं पादपस्य परितः १.५ मीटर् व्यासस्य वृत्तात् तृणानि खनितुं फालकस्य उपयोगेन बहिः उत्खननं कुर्वन्तु अनेन श्रमिकाणां कृते वनपुनर्जन्मस्य प्राकृतिकस्रोताः अधिकं दृश्यन्ते, अतः ते तृणवृक्षस्य वा वृक्षरोपणस्य वा समये तेषां क्षतिं परिहरन्ति । रोपणदिनात् प्रायः १-२ सप्ताहपूर्वं तृणतृणानां सम्पूर्णं स्थलं स्वच्छं कुर्वन्तु (तृणमूलानि निष्कासयन्तु वा शाकनाशकस्य उपयोगं कुर्वन्तु) येन प्रवेशः सुदृढः भवति तथा च तृणवृक्षाणां (रोपितानां प्राकृतिकानां च) मध्ये स्पर्धां न्यूनीकर्तुं शक्यते
“एक पेड माँ के नाम” अस्माकं मातृभूमिं प्रकृतिं च प्रति अस्माकं सम्मानं समर्पणं च दर्शयति

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment