महबूबा मुफ्ती काश्मीरीपण्डितानां राजनैतिकसशक्तीकरणाय आरक्षणस्य आग्रहं कृतवती
हिमसंस्कृतवार्ताः। जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्री तथा जनप्रजातन्त्रपक्षस्य अध्यक्षा महबूबा मुफ्ती सोमवासरे (२ मे) उपराज्यपालमनोजसिन्हा इत्यनेन सह मिलित्वा अस्मिन् काले अनेकेषु महत्त्वपूर्णविषयेषु चर्चां कृतवती। अस्मिन् अवसरे महबूबा मुफ्ती काश्मीरीपण्डितानां राजनैतिकसशक्तीकरणाय आरक्षणस्य आग्रहं कृतवती । पीडीपी प्रमुखा महबूबा मुफ्ती इत्यनया उक्तं यत् पण्डितानां पलायनस्य कारणेन कश्मीरी मुसलमानानां प्रति यः कलङ्कः आसीत् तस्य मेटनस्य समयः आगतः। तदर्थं कश्मीरीपण्डितेभ्यः राजनैतिकप्रतिभागिता दातव्या।
महबूबा मुफ्ती वर्तमानमुख्यमन्त्री उमर अब्दुल्ला इत्यस्योपरि मौखिकप्रहारं कुर्वन् अनेके गम्भीराः आरोपाः अकरोत्। महबूबा मुफ्ती पत्रकारसम्मेलने अवदत् यत् सा उपराज्यपालं मनोजसिन्हां केन्द्रसर्वकाराय सन्देशं दातुं आहूतवती यत् केवलं कश्मीरीपण्डितानां नामाङ्कनस्य स्थाने तेभ्यः आरक्षणं दातव्यं, येन तेषां यथार्थसामाजिकराजनैतिकसहभागिता सुनिश्चिता भवेत्। सा अवदत् यत् यावत् काश्मीरीपण्डितानां सशक्तिकरणं न भवति तावत् तेषां द्रोणिकायाः पुनरागमनं कठिनं भवति।
अमरनाथयात्रायां स्थानीयजनाः समाविष्टाः भवेयुः
पूर्वमुख्यमन्त्री महबूबा मुफ्ती उक्तवती यत् कश्मीरीपण्डितैः सह सम्बद्धे विषये मिलित्वा कार्यस्य आवश्यकता वर्तते। अमरनाथयात्रायाः सज्जतायाः विषये अपि सा कथयति स्म । महबूबा मुफ्ती इत्यनया आग्रहः कृतः यत् अस्यां पवित्रयात्रायां स्थानीयजनाः अपि समाविष्टाः भवेयुः, ये प्रतिवर्षम् अस्याः यात्रायाः सफलीकरणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।
महबूबा मुफ्ती काश्मीरीपण्डितानां राजनैतिकसशक्तीकरणाय आरक्षणस्य आग्रहं कृतवती

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment