पाकिस्तानः भारते विहितेभ्यः आतङ्कगतिविधिभ्यः उत्तरदायि सम्भूय तन्निमितं मूल्यं दास्यति-प्रधानमन्त्री मोदी
हिमसंस्कृतवार्ता: – प्रधानमन्त्रिणा नरेन्द्रमोदिना सिंदूराभियानस्य सफलतायै भारतीय-सशस्त्र बलानां प्रशंसा कृता अस्ति। तेन प्रोदीरितम् यत् तेषां पराक्रमेण पाकिस्तानः पराजयमुखम् अपश्यत् । श्रीमोदी अकथयत् यत् पाकिस्तानः भारते विहितेभ्यः आतङ्कगतिविधिभ्यः उत्तरदायि सम्भूय तन्निमितं मूल्यं दास्यति। सः प्रोक्तवान् यत् पाकिस्तानः कदापि भारतं विरुध्य जाते साक्षात्युद्धे विजेतुं न शक्नोति अतः तेन भारतं विरुध्य योद्धं आतङ्कवादः शस्त्ररूपेण स्वीकृतः अस्ति । नरेन्द्रमोदी राजस्थानस्य बीकानेरक्षेत्रे षड्विंशति-सहस्र-कोटिरुप्यकाणां विभिन्न-विकास-परियोजनानां शिलान्यासम् उद्घाटनं च कृतवान् ।। श्रीमोदी राजस्थानस्य बीकानेरक्षेत्रं निकषा पलाना-क्षेत्रे षड्विंशति-सहस्र-कोटिरुप्यकाणां विभिन्न-विकास-परियोजनानां शिलान्यासम् उद्घाटनं च विधाय समारोहं संबोधयति स्म । श्रीमोदी प्रोक्तवान् यत् पाकिस्तानः स्वतन्त्रताप्राप्त्यानन्तरं निरन्तरं आतङ्कवादं तनोति परञ्च अधुनी एतादृशं कार्याचरणं विरुध्य पाकिस्तानः भीषणमूल्यं दास्यति यस्य वहनं तस्य सेनाः अर्थव्यवस्था च करिष्यति । नरेन्द्रमोदी अकथयत् अधुना पाकिस्तानेन सह व्यापाराविषयिकी कापि वार्ता न भविष्यति अपितु केवलं पाकिस्तानाधिकृतस्य कश्मीरस्य विषये एव वार्ता भविष्यति । सः प्रोक्तवान् यत् एषः सङ्कल्पः भारतस्य अस्ति अपि च विश्वस्य कापि शक्तिः एतं सङ्कल्पं विखण्डितुं न शक्नोति । श्रीमोदी प्रोक्तवान् यत् सिंदूराभियानेन आतंकवादस्य निवारणाय त्रयः सिद्धांताः निर्धारिताः । तेषु प्रथमः अस्ति यदि भारते कीदृशोऽपि आतंकिप्रहारः भविष्यति तर्हि तद्विरुद्धं उचितोत्तरं प्रदास्यते । इतः पूर्वं बीकानेरस्य पलानाक्षेत्रे एकस्मिन् सार्वजनिक-कार्यक्रमे प्रधानमन्त्री नरेंद्रमोदी अकथयत् यत् देशनिर्माणाय षड्विंशति-सहस्र-कोटिरूप्यकाणां विविधविकास-परियोजनाः समर्पिताः सन्ति । विगतवर्षेषु देशे सुदृढाधारभूततन्त्र-निर्माणाय कृतानां कार्ययोजनानां विषये प्रकाशयन् प्रधानमन्त्री प्रोक्तवान् यत् आधुनिकमार्गाणां रेलविकासतन्त्राणां च निर्माणाय विविधाः पदक्षेपाः स्वीकृताः सन्ति । सः प्रोक्तवान् यत् अमृत-भारतम्, नमो भारतम्, वंदे-भारतम् चेत्यादीनि रेलयान-सौविध्यानि देशस्य विकासगतिं प्रगतिं च अग्रे नयन्ति । सः प्रोक्तवान् यत् बुलेट-ट्रेन-परियोजना अपि विकासपथि प्रचलति अपि च सर्वकारः सम्पूर्ण देशे त्रयोदश-शतं रेल-स्थात्राणि अमृत-भारत-स्थात्राणां रूपेण पुनः विकसितुं कार्यं करोति । राजस्थानस्य बीकानेर-नगरे, प्रधानमंत्री नरेन्द्रमोदी अष्टादश-राज्याणां केंद्र-शासित प्रदेशानां च षडशीति-जनपदेषु अवस्थितानां त्रयोत्तर-शतं पुनर्विकास-अमृत-स्थात्राणाम् उद्घाटनम् अकरोत्। एतानि स्थात्राणि एकादश-शत-कोटि-रुप्यकाणां व्ययेन विकसितानि सन्ति। त्रयोदशशततोऽधिकानां रेलस्थात्राणाम् पुनर्विकासकार्यं आधुनिक-सौविध्यैः सह क्रियते ।
भारतेन स्वकीयः सङ्कल्पः पुनरुच्चारितः अस्ति यत् भारत-पाकिस्तानयोः मध्ये कापि वार्ता द्विपक्षीया भवितव्या – विदेशमन्त्रालयः-विवरणम्
हिमसंसकृतवार्ता: – भारतेन स्वकीयः सङ्कल्पः पुनरुच्चारितः अस्ति यत् भारत-पाकिस्तानयोः मध्ये कापि वार्ता द्विपक्षीया भवितव्या । विदेश मंत्रालयस्य प्रवक्ता रणधीर-जायसवालः अकथयत् यत् सम्वादः आतङ्कवादश्च परस्परं नैव भवितुं शक्नुतः । सः प्रोक्तवान् यत् नवदिल्ली तेषां उल्लेखनीयानाम् आतंकवादिनां भारतप्रत्यार्पण-विषये चर्चायै सज्जम् अस्ति, येषां सूचिः कानिचन् वर्षाणि पूर्वं पाकिस्तानाय प्रदत्ता आसीत्। सः प्रोक्तवान् यत् जम्मू-कश्मीरस्य विषये कीदृशोऽपि द्वैपाक्षिक-सम्वादः केवलं पाकिस्तानेन अवैधरूपेण अधिगृहीतस्य भारतीय क्षेत्रस्य मुक्तिविषये एव भविष्यति । सिंधु जल संधिविषये, श्रीरणधीरः अकथयत् यत् एषा सन्धिः तावत् पर्यन्तं स्थगिता भविष्यति यावत् पाकिस्तानः विश्वसनीय-रूपेण अपरिवर्तनीय-रूपेण च सीम्न: पारं आतंकवादम् अधिकृत्य स्वकीयं समर्थनं च परित्यजति ।
सिंदूराभियानान्तर्गतं एकेन महत्वपूर्णेन पदक्षेपेन सर्वदलीय-प्रतिनिधिमंडलं टोक्यो-नगरे, संयुक्त अरब अमीरात इत्यत्र च अगच्छत्
हिमसंस्कृतवार्ता: – जदयूदलस्य सांसदः सञ्जयकुमारना इत्यस्य नेतृत्वे एकं बहुदलीय-प्रतिनिधिमंडलं टोक्यो-नगरे जापानस्य प्रमुख-विचारक-मण्डलेन सह वार्ता विहाय आतंकवादं विरुध्य भारतस्य शून्य-सहिष्णुतायाः विषये सूचनां प्रायच्छत्। स्वकीयायाः पञ्चदेशानां यात्रायाः प्रथमे चरणे टोक्योनगरं सम्प्राप्य प्रतिनिधिमंडलं राज्य-समर्थितं आतंकवादं समेत्य क्षेत्रीय-सुरक्षायाः विषये चर्चाम् अकरोत्। संवादात्मक-सत्रावधौ, प्रतिभागिभिः दुरापन्नतां विरुध्य भारतस्य युद्धम् अधिकृत्य दृढसमर्थनं व्यक्तीकृतम्। अस्मिन् एव मध्ये एकं भारतीय-सर्वदलीय प्रतिनिधिमण्डलं संयुक्त अरब अमीरात इत्यत्र अगच्छत् । एषः सिंदूराभियानान्तर्गतं एकः महत्वपूर्णः पदक्षेपः अस्ति।
विदेश-सचिवः विक्रम-मिसरी जापानस्य विदेश-प्रकरणानां उप-मंत्रिणा ताकेहिरो-फुनाकोशी इत्यनेन सह टोक्यो-नगरे मेलनम् अकरोत्।
हिमसंस्कृतवार्ता: – विदेश-सचिवः विक्रम-मिसरी जापानस्य विदेश-प्रकरणानां उप-मंत्रिणा ताकेहिरो-फुनाकोशी इत्यनेन सह टोक्यो-नगरे मेलनम् अकरोत्। विदेश-सचिव-उपमंत्रिणोः वार्तायां भागं भजता, श्रीमिसरी-वर्येण आतंकवादं विरुध्य भारतस्य शून्य-सहिष्णुतायाः संदेशः प्रदत्तः । चर्चायां भारत-जापानयोः मध्ये विशिष्ट-रणनीतिक-वैश्विक-सामञ्जस्यानां वरिवर्धनादि-विषयाः सम्मिलिताः आसन् । श्री-मिसरी-वर्यः जापानस्य वरिष्ठ उप-विदेश मंत्रिणा हिरोयुकी नमजु इत्यनेन सह अपि उपवेशनम् अकरोत् ।
ट्रम्पः दक्षिण आफ्रिकाराष्ट्रपतिना सह संघर्षं कृतवान्, श्वेतवर्णीयकृषकाणां नरसंहारस्य चलचित्रं दर्शितवान्, रामाफोसा तत् न अङ्गीकृतवान्
हिमसंस्कृतवार्ताः। दक्षिण आफ्रिकादेशस्य राष्ट्रपतिः सिरिल रामाफोसा, अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः च व्हाइट हाउस् इत्यत्र एकस्मिन् समागमे तयोर्मध्ये तनावपूर्णा स्थितिः उत्पन्ना। श्वेतभवने पत्रकाराणां सम्मुखे तयोः मध्ये उष्णविमर्शः अभवत्। दक्षिण आफ्रिकादेशे श्वेतवर्णीयकृषकाणां नरसंहारः क्रियते इति ट्रम्पः आरोपितवान् । ट्रम्पः दक्षिण आफ्रिकादेशे श्वेतवर्णीयानाम् आफ्रिकादेशस्य कृषकाणां विरुद्धं कथितं नरसंहारस्य पुष्टिं कृत्वा सभायां भ्रामकं चलचित्रं दर्शितवान्, केचन वार्तालेखाः च दर्शितवान्। अस्य कारणात् जनाः स्वसुरक्षायै दक्षिण आफ्रिकादेशात् पलायिताः सन्ति । तेषां भूमिः हरिता भवति, बहुषु च, ते हन्ति च।
तेनोक्तं यत् अस्य विरुद्धं रामाफोसां कार्याचरणं कर्तव्यम्, परन्तु रामाफोसा एतां पुष्टिं
न अङ्गीकृत्य नरसंहारस्य आरोपाः मिथ्या इति अवदत् । सः अवदत् यत् दक्षिण आफ्रिकासर्वकारस्य नीतिः नास्ति तथा च हिंसा सर्वेषां नागरिकानां कृते सामान्यसमस्या अस्ति, न केवलं श्वेतवर्णीयसमुदायस्य कृते। न केवलं श्वेतवर्णीयाः जनाः एव तत्र उत्पीडिताः भवन्ति।