अदम्यनारीशक्तिप्रेरणा महारानी अहिल्याबाई
हिमसंस्कृतवार्ता:- जगदीश डाभी। अहिल्याबाई होलकरस्य जन्म: 31 मई 1725 दिनाङ्के महाराष्ट्रराज्यस्य चौण्डीग्रामे अभवत्, लोकमाताया: 300तमे जन्मदिवसस्य अवसरे जिलाशिक्षाप्रशिक्षणसंस्थाने नीमचे आयोजितः समूहचर्चायां लोकमाताया: नेतृत्वस्य, प्रासंगिकतायाश्च प्रेरणादायकं व्याख्यानं दत्तम्। अशासकीयविद्यालयः संस्कारभारती विद्यामन्दिरस्य प्रबन्धिकां साक्षीभगिनीं पिता विपिनपुरोहितः अवदत् यत् साधारणकृषकस्य एकमात्रपुत्री अहिल्याबाई सरलम् आत्मीयं च जीवनं यापयति स्म। सामान्यशिक्षणसुविधानाम्, अभावेऽपि अहिल्याबाई इत्यस्य विवाहः १० वर्षे अल्पवयसि मालवानगरस्य होल्करवंशस्य संस्थापकः मल्हाररावहोल्करस्य पुत्रेण खण्डेरावेन सह अभवत्। सा स्वकर्तव्यप्रति समर्पणेन सर्वेषां हृदयम् अजयत्। तस्याः २९ वर्षीयायाः पतिः मृतः, १७६६ तमे वर्षे तस्य श्वशुरः मल्हाररावः अपि मृतः, अतः सा शासनस्य दायित्वं स्वीकृतवती, पश्चात् तस्य पुत्रः मलेरावः, पौत्रः नाथुः, जामाताफंसः, पुत्रीमुक्ता च अपि तं एकान्ते त्यक्तवन्तः। फलतः ‘माता’ स्वजीवनेन कुण्ठिता, परन्तु सा लोककल्याणार्थं संयमं कृतवती। जनानां राजमाता इति अपि प्रसिद्धा, सा इन्दौरनगरं लघुग्रामं समृद्धं विकसितं च महानगरं परिणामयितुं महतीं भूमिकां निर्वहति स्म। मार्गाणां स्थितिं सुदृढीकरणं, निर्धनानाम्, क्षुधार्तानां च भोजनं प्रदातुं, सा शिक्षायाः विषये अपि बलं दत्तवती। दरिद्राणां, दीनानां, असहाय्यानां च प्रति करुणादानपूर्णा च आसीत्। समाजसेवायाम् पूर्णतया समर्पिता महारानी अहिलियाबाई जीवने अनेकसमस्यानां सम्मुखीभूय यथा स्वस्य अदम्यस्त्रीशक्तिं प्रयुक्तवती तत् अत्यन्तं प्रशंसनीयम् अस्ति, अहिल्याबाई अस्माकं सर्वेषां कृते प्रेरणादायिनी अस्ति। कार्यक्रमस्य संचालनं गतिविधिप्रभारी दिग्विजयपालीवालेन कृतम्, प्राचार्या पुष्पांजलितिवारी महोदयायाः अध्यक्षीय उद्बोधनम् आसीत्, प्रशिक्षु अर्जुनः, भारतीशर्मा च आभारं प्रकटितवन्तौ, उपर्युक्तासूचना प्रचारप्रभारी दीपक टेलरः इत्यनेन दत्ता।
अदम्यनारीशक्तिप्रेरणा महारानी अहिल्याबाई

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment