अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः
वार्ताहर: – जगदीश डाभी (हैदराबाद्-तेलङ्गाणा)
अजरामरावत् प्राज्ञां विद्यामर्थञ्च चिन्तयेत् – प्राज्ञैः अहम् अजरामरवत् भविष्यामीति धिया विद्यायाः, सम्पत्तेश्च प्राप्त्यर्थं चिन्तनं कर्त्तव्यम् इति हितोपदेशे नारायण पण्डितेन यथोक्तम् तथा हैदराबाद् नगरवासिनी श्रीमती एस्. जगन्मोहिनी नाम संस्कृताध्यापिका तस्याः चतुःपञ्चाशत् वयसि श्रीमद्भगवद्गीतामामूलाग्रं कण्ठस्थीकृत्य, श्री श्रीजगद्गुरु शङ्कराचार्य महासंस्थानम्, दक्षिणाम्नाय श्रीशारदापीठम् ,श्रृङ्गेरी – श्रीभारती तीर्थ स्वामिभिः सानुग्रहमनुमोद्य प्रथमश्रेणीमलभतेति प्रशस्तिपत्रिका, एकविंशतिसहस्र रूप्यकाणि पारितोषकञ्च अलभत।
अस्मिन्नेव क्रमे अवधूत दत्तपीठम् – मैसूर् श्रीगणपति सच्चिदानन्द स्वामिभिः प्रशस्तिपत्रिका, सुवर्णपतकञ्चालभतेति अतीव मुदावहविषयोऽयम् ।
वार्ताहारिणी – श्रीमती एस् जगन्मॊहिनी