हिमाचलस्य स्वास्थ्यमन्त्री उक्तवान्- जनाः निःशुल्कं पंजीकरण पत्रं सुरक्षितरूपेण न रक्षन्ति, अतः १० रुप्यकाणि शुल्कं भविष्यति
हिमसंस्कृतवार्ता: – शिमला।
अधुना जनाः चिकित्सालये पंजीकरणं कृत्वा १० रुप्यकाणां उपयोक्तृशुल्कं दातव्यं भविष्यति। सोमवासरे सचिवालये मीडियाभिः सह वार्तालापं कुर्वन् स्वास्थ्यमन्त्री डॉ. धनीरामशाण्डिलः अवदत् यत् अद्यापि कस्मिन् अपि चिकित्सालये औषधशुल्कं न आरब्धं किन्तु शीघ्रमेव औषधनिर्देशस्य शुल्कं 10 रुप्यकात् आरब्धुं शक्यते। डॉ. शाण्डिलः तर्कयति स्म यत् जनाः निःशुल्कं पंजीकरणपत्रं सुरक्षितरूपेण न रक्षन्ति, येन वैद्यानां कृते अपि समस्याः सृज्यन्ते। यदि पञ्जीकरणाय १० रुप्यकाणां व्ययः भवति तर्हि जनाः पंजीकरणपत्रं सुरक्षिततया स्थापयिष्यन्ति।
डॉ. धनीराम शाण्डिलः अवदत् यत् चिकित्सालयानाम् रोगी कल्याणसमितयः पंजीकरणाय १० रुप्यकाणां उपयोक्तृशुल्कं ग्रहीतुं शक्नुवन्ति। पीजीआई चण्डीगढे अपि पंजीकरणाय १० रुप्यकाणि व्ययः भवन्ति । यदि आरकेएस हिमाचले अपि पंजीकरणशुल्कं आरोपयति तर्हि सः सम्यक् निर्णयः भविष्यति। एतेन रोगीकल्याणसमितीनां किञ्चित् आयं उत्पद्यते, एतत् धनं कस्यचित् कोषे न गमिष्यति। बहुवारं चिकित्सालयानाम् औषधनिर्देशपटल-स्थानेषु नर्सिंग्-कर्मचारिणां समूहः भवति यत् ते निःशुल्कं विहित-विधानं कर्तुं शक्नुवन्ति, अनेकेषां जनानां विहित-विधानं एवं क्रियन्ते, विहित-शुल्कं निर्धारितं कृत्वा कोऽपि एवं प्रकारेण विहित-विधानं न करिष्यति।
मण्डी, काङ्गड़ां सोलनं प्रति प्रस्थितानि केयर-आन- व्हील्स-वाहनानि
स्वास्थ्यमन्त्री डॉ. धनीराम शाण्डिलः सोमवासरे सचिवालयसङ्कुलात् मण्डीं, काङ्गड़ां सोलनं इत्येतेषां कृते केयर आन् व्हील्स् वाहनानां संप्रेषणं कृतवान्। स्वास्थ्यमन्त्री स्वास्थ्यसुविधाः प्रदातुं त्रीणि वाहनानि संप्रेषितवान्। एतेषां वाहनानां माध्यमेन रोगिणां कृते प्रायः २५ प्रकारस्य परीक्षणसुविधाः प्रदत्ताः भविष्यन्ति। एतेषु क्षयरोगपरीक्षा, रक्तगणना, एल्बुमिन, एच् डी एल, यूरिक अम्ल, कोलेस्टेरोल् परीक्षणं च अन्तर्भवति । एतस्य अतिरिक्तं प्रशामकचिकित्सायाः, हस्तगतस्य एक्स-रे-इत्यस्य, एक्स-रे-यन्त्रसहितस्य आधुनिक-स्वास्थ्य-उपकरणस्य च सुविधाः उपलभ्यन्ते । एतेषां वाहनानां साहाय्येन वैद्याः, सहायकचिकित्सकाः च जनानां कृते गुणवत्तापूर्णानि चिकित्सासुविधानि प्रदास्यन्ति। एतानि वाहनानि अपोलो-चिकित्सालयेन एचडीएफसी-बैङ्केन च निगमसामाजिकदायित्वस्य अन्तर्गतं प्रदत्तानि सन्ति ।
अधुना पञ्जीकरणाय धनग्रहणविषये चर्चायां सर्वकारः – त्रिलोककपूर:
भाजपाप्रदेशमहासचिवः त्रिलोककपूरः अवदत् यत् काङ्ग्रेससर्वकारः जनविरोधिनिर्णयान् गृह्णाति। सम्पूर्णे राज्ये क्रमेण एतादृशाः निर्णयाः क्रियन्ते, येन जनसमूहः उपद्रवं जनयति। न्यूनतमं बसभाटकं १० रुप्यकाणि अस्ति तथा च मन्त्री वदति यत् ५ रुप्यकाणां मुद्रा न प्राप्यन्ते, अतः भाटकं १० रुप्यकाणि क्रियन्ते, एषः कीदृशः विनोदः। कपूरः अवदत् यत् इदानीं वर्तमानकाङ्ग्रेससर्वकारेण अपि स्वास्थ्यसेवासु दृष्टिः स्थापिता, यत्र ते चिकित्सायाः विधानं कृत्वा अपि धनग्रहणस्य विषये वदन्ति तथा च विभागस्य मन्त्री एतादृशान् तर्कं ददाति यत् औषधनिर्देशस्य कृते धनं ग्रहीतुं न दोषः। इदं प्रतीयते यत् स्वास्थ्यमन्त्री वृद्धः अभवत्, तस्मात् निवृत्तः भवेत्। सः जनदुःखं अवगन्तुं न शक्नोति। सचिवालयस्य बहिः विरोधप्रदर्शने विकलाङ्गाः उपविष्टाः इति सः अवदत्। कदाचित् प्रशासनेन संतर्जयन्ते, पुलिसकर्मचारिभिः यष्टिभिः ताडिताः च भवन्ति।