भारतीयवायुसेनाधिकारी शुभंशुशुक्लः अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं (ISS) गमिष्यति
हिमसंस्कृतवार्ताः। भारतस्य अन्तरिक्षक्षेत्रस्य कृते ऐतिहासिकः क्षणः आगन्तुं गच्छति यदा भारतीयवायुसेनाधिकारी समूहनायकः शुभंशुशुक्लः अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं (ISS) गमिष्यति। मेमासे एक्सिओम् मिशन ४ इत्यस्य भागरूपेण एतत् अभियानं प्रारभ्यते, यस्मिन् चतुर्णां देशानाम् चत्वारः अन्तरिक्षयात्रिकाः समाविष्टाः भविष्यन्ति । शुभंशु शुक्लः अस्य मिशनस्य अन्तर्गतं अन्तरिक्षं गच्छन् प्रथमः भारतीयः भविष्यति तथा च ४० वर्षाणाम् अनन्तरं एकस्य भारतीयस्य अन्तरिक्षं गन्तुं स्वप्नः पूर्णः भविष्यति। ततः पूर्वं १९८४ तमे वर्षे राकेशशर्मा सोवियतसङ्घस्य अन्तरिक्षयानेन यात्रां कृतवान् आसीत् । एक्जिओम् मिशन ४ भारत, पोलैण्ड्, हङ्गरी, अमेरिकादेशेभ्यः अन्तरिक्षयात्रिकाः समाविष्टाः भविष्यन्ति । अस्य मिशनस्य अन्तर्गतं शुभंशुशुक्लः मिशन पायलट् रूपेण अन्तरिक्षं गमिष्यति। तस्य सह पोलैण्ड्देशस्य स्लावोज् उज्नान्स्की, हङ्गरीदेशस्य टिबोर् कापु च मिशनविशेषज्ञाः भविष्यन्ति । अस्य अभियानस्य सेनापतिः अमेरिकन-अन्तरिक्षयात्री पेग्गी विट्सन् भविष्यति । एतत् मिशनं १४ दिवसान् यावत् स्थास्यति, यस्मिन् वैज्ञानिकसंशोधनं, तकनीकीपरीक्षा च भविष्यति । ड्रैगन-कैप्सूल-मध्ये उड्डीयन्ते एते अन्तरिक्षयात्रिकाः एलोन् मस्क-कम्पनीयाः स्पेसएक्स्-इत्यस्य ड्रैगन-कैप्सूल-मध्ये उड्डीयन्ते । फ्लोरिडा-नगरस्य नासा-संस्थायाः केनेडी-अन्तरिक्षकेन्द्रात् फाल्कन-९-रॉकेट्-इत्यनेन एतत् अभियानं प्रक्षेपितं भविष्यति । अन्तिम-अनुमोदनस्य, मिशन-सज्जतायाः च आधारेण प्रक्षेपण-तिथिः घोषिता भविष्यति ।
भारतीयवायुसेनाधिकारी शुभंशुशुक्लः अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं (ISS) गमिष्यति

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment