अभिनेता मनोजकुमारः- भारतस्य कथां यः कथितवान् सः रुदन् देशं त्यक्तवान्.
हिमसंस्कृतवार्ताः। मुम्बई-नगरस्य दिग्गजः भारतीय-चलच्चित्र-अभिनेता मनोजकुमारः शुक्रवासरे निधनं गतः । सः ८७ वर्षीयः आसीत् । कोकिलाबेन धीरुभाई अम्बानी चिकित्सालये प्रवेशं प्राप्य दीर्घकालं यावत् स्वास्थ्यसमस्याग्रस्तः आसीत् । मनोजकुमारमहोदयस्य पुत्रः कुणालगोस्वामी शनिवासरे तस्य अन्तिमसंस्कारः भविष्यति इति अवदत्। चलचित्रनिर्देशकः मनोजकुमारः देशभक्तिपूर्णचलच्चित्रेषु प्रसिद्धः आसीत् । तस्य निधनस्य विषये चलच्चित्रक्षेत्रसम्बद्धाः जनाः दुःखं प्रकटितवन्तः । श्री मनोजकुमारः चलच्चित्रक्षेत्रे योगदानं कृत्वा १९९२ तमे वर्षे पद्मश्री, २०१५ तमे वर्षे दादासाहेब फाल्के पुरस्कारेण पुरस्कृतः । मनोजकुमारस्य नाम बालिवुड्-मध्ये एकः चलच्चित्रनिर्माता-अभिनेता इति स्मर्यते यः देशभक्तिभावनापूर्णैः चलच्चित्रैः प्रेक्षकाणां हृदयेषु शासनं कृतवान् ।
मनोजकुमारस्य मूलनाम हरिकिशन् गिरिगोस्वामी इत्यस्य जन्म १९३७ तमे वर्षे जुलैमासस्य २४ दिनाङ्के अभवत् ।यदा सः केवलं दशवर्षीयः आसीत् तदा तस्य सम्पूर्णः परिवारः राजस्थानस्य हनुमानगढमण्डले निवसति स्म । बाल्यकाले मनोजकुमारः दिलीपकुमारस्य अभिनीतं ‘शबाना’ इति चलच्चित्रं दृष्टवान् आसीत् । अस्मिन् चलच्चित्रे दिलीपकुमारस्य भूमिकां दृष्ट्वा मनोजकुमारः एतावत् प्रभावितः अभवत् यत् सः चलच्चित्रनटः भवितुम् अपि निश्चयं कृतवान् । मनोजकुमारः दिल्ली-नगरस्य प्रसिद्धे हिन्दुमहाविद्यालये स्नातकपदवीं सम्पन्नवान् । तदनन्तरं सः अभिनेतृत्वस्य स्वप्नेन मुम्बईनगरम् आगतः । अभिनेतारूपेण मनोजकुमारः १९५७ तमे वर्षे प्रदर्शितेन ‘फैशन’ इति चलच्चित्रेण स्वस्य चलच्चित्रजीवनस्य आरम्भं कृतवान् ।मनोजकुमारः अस्मिन् चलच्चित्रे लघुभूमिकां निर्वहति स्म । १९५७ तः १९६२ पर्यन्तं मनोजकुमारः चलच्चित्रक्षेत्रे स्वस्थानं प्राप्तुं संघर्षं कृतवान् । चलचित्र।फैशन। तदनन्तरं सः यत्किमपि भूमिकां प्राप्नोति स्म तत् स्वीकुर्वन् आसीत् । इतरथा सः कान्च की गुडिया, रेशमी रुमाल, सहारा, पंचायत, सुहाग सिन्दूर, हनीमून, पिया मिलन की आस इत्यादिषु अनेकेषु बी ग्रेड् चलच्चित्रेषु अभिनयं कृतवान्, परन्तु एतेषु कश्चन अपि चलच्चित्रः बक्स् आफिस-मध्ये सफलः न अभवत् । मनोजकुमारस्य अभिनयतारकः १९६२ तमे वर्षे प्रदर्शितस्य निर्माता-निर्देशकस्य विजयभतृस्य क्लासिक-चलच्चित्रेण हरियाली-और-रास्ता-इत्यनेन प्रकाशितः
अभिनेता मनोजकुमारः- भारतस्य कथां यः कथितवान् सः रुदन् देशं त्यक्तवान्.

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment